%Viṣavaidyasārasamuccayam
%by Cerukulappurath Krishnan Nambūtiri (1879–1966 CE)

%commented on by author's disciple Valloor Sankaran (V.M.C.) Namboodiri (1917–)
%partially translated by commentator's disciple K.P. Madhu

%typed from edition published by Ullannoor Mana Trust, Venkitangu, Thrissur, 2006.  This edition has useful introductions, commentary, translations, and appendices.

%There was also a Malayalam edition published in 1961.

%typed and lightly edited by Michael Slouber in Hamburg Germany, 2010.

Śrīsadāśivāya namaḥ
	Pūrvabhāgaḥ
		Viṣavaidyasārasamuccayam

tarkāmbhoruhasārasundarasudhām āsvādya tuṣṭāśayaṃ 
	saṃgītāmṛtasāgarāntaragataṃ bhūdevacūḍāmaṇim /
vedāntopanādhivāsarasikaṃ kaiśorakāntārajaṃ	
	vande 'haṃ gurum ādareṇa satataṃ śrīvāsudevāhvayam // 1.1 //
	
yatpādāmbujam āśritā hi bahavaḥ śāstrābdhiparāṅgatāḥ 
	yatkāruṇyalavena nirdhanajanāḥ vitteśatām āgatāḥ /
yatkīrtyā viśadīkṛtaṃ jagad idaṃ śvīsaṅgaṃ mākhyālaya
	śrīmadvipraśiromaṇiṃ guṇanidhiṃ vande tam asmadgurum // 1.2 //

udvāsya kālithamahiṃ viṣadūṣitāntāṃ
	śuddhaṃ cakāra yamunāṃ kṛpayā purā yaḥ /
so 'yaṃ bhavābdhiviṣayāhi vigīrṇagātrān
	asmān punātu bhagavān acirād apāṅgaiḥ // 1.3 //
	
vande vighneśvaraṃ vāṇīṃ kumāravihagādhipau /
svagurūn api vighnānāṃ apanutyai punaḥ punaḥ // 1.4 //

nirīkṣya viṣatantrāṇi tebhyaḥ sārasamuccayaḥ /
hitāya garalārtānāṃ samāsāt kriyate mayā // 1.5 //

%[durdinanirūpaṇam]

sārpanakṣatratithyādidoṣaviṣṭayāghamaṅgalam /
mṛtyudagdhādiyogaṃ ca samyag ālocya buddhimān // 1.6 //

sādhyāsādhyavibhāgaṃ ca jñātvā yuñcyāt bhiṣañjitam /
no cet prayāti vaidyo 'sau hāsyatāṃ janasaṃsadi // 1.7 //

%[amṛtakalānirūpaṇam]

śuklapakṣe 'mṛtaṃ puṃsāṃ dakṣiṇe 'nyatra vai viṣam /
strīṇāṃ tadviparītena viparītaṃ tathāsite // 1.8 //

%[durdeśanirūpaṇam]

udyāne ca nadītīre śūnyagehe catuṣpathe /
devālaye śmaśāne ca valmīke drumakoṭare // 1.9 //

aṭavyāṃ tṛṇapuñje ca grāmānte jīrṇakūpake /
caityasthāne prapāyāṃ ca sabhāyāṃ yāgamandire // 1.10 //

aśvatthajambūmūle ca vaṭodumbaraveṇuṣu /
rathyāsandhau biladvāre vetrapatrāśmakūṭake // 1.11 //

śigruśleṣmātakākṣeṣu jīrṇaprākārage tathā /
śailāgrasaudhadvīpeṣu daṣṭo yadi na jīvati // 1.12 //

%[marmavibhāgaḥ]

pādayor madhyataḥ kukṣau nābhau hṛtkucamadhyataḥ /
urasiskandhayoḥ kaṇṭhe tuṇḍe gaṇḍasthaleṣu ca // 1.13 //

śaṅkhabhrūmadhyato mūrdhni kakṣayor guhyadeśataḥ /
cibukendriyaś cāpi dormadhye mastake tathā // 1.14 //

sarpeṇa yadi daṣṭaḥ syāt tadrakṣā naiva vidyate /
iti deśavibhāgena nindyam āhuś ca tādvidaḥ // 1.15 //

%[dūtavibhāgaḥ]

puṣpādihastaḥ śubhavāk dhairyavān nirmalāmbaraḥ /
varṇaliṅgasamānaś ca hṛṣṭo dūtaḥ śubhāvahaḥ // 1.16 //

%[śubhaśakunāḥ]

prasthāne maṅgaloktiḥ paṭahamuravajasnigdhagambhīranādaḥ 
	śaṅkhadhvānaṃ ca nīradhvajasitakusumakṣīradadhyājyahālāḥ /
viprau kanyā nṛpo gaur api kulavanitā 'laṃkṛtā hemarupye 
	dantīty ete narāṇām abhimukhagatayaḥ kurvate kāryasiddhim // 1.17 //
	
%[aśubhadūtāḥ]
	
advāragaḥ śastrapāṇir bhūgatākṣaḥ pramādavān /
daṇḍapāśādihastaś ca khinno gadgadabhāṣaṇaḥ // 1.18 //

śuṣkakāṣṭhāśritas tailenābhyaktaḥ kandharāṃśukaḥ /
kṛṣṇalohitapuṣpādihasto muktaśiroruhaḥ // 1.19 //

kucamardī nakhacchettā tṛṇādicchit padālikhan /
aṅgahīno vaṭur vyagro rudan rāsabhagas tathā // 1.20 //

etādṛśo yadā dūtas tadā tasyāśubhaṃ dhruvam // 1.21 //

%[nindyaśakunāḥ]

rogārto muktakeśaḥ pracalitacaraṇaḥ kṛṣṇaraktārdravāsaḥ
	śastrī daṇḍī viṣaṇṇaḥ pravinatavadano vāmataḥ pāśahastaḥ /
raṇḍā kubjaḥ kṣatāṅgaḥ kṣapaṇakasugatāv asthidhārī kapardī
	jātāś ced vaidyakān abhimukhagatayo daṣṭakasyāntakās te // 1.22 //

paścime vāmabhāge vā dūto gatvā vaded yadi /
daṣṭākhyā pūrvakaṃ nāsti viṣam asti viparyaye // 1.23 //

dūtas tu dakṣiṇaṃ prāṇya daṣṭam uktvā punaś ca saḥ /
vāme gataś ced anyena śamitaṃ tadviṣaṃ viduḥ // 1.24 //

vāmasthaḥ pannagaṃ pūrvam uktvā dakṣiṇagaś ca saḥ /
yadi taṃ mohitam iti vaded daṣṭam atandritaḥ // 1.25 //

ekabhāgasthitau dūtam ārutau śubhadāyinau /
bhinnabhāgasthitau tau tu rogiṇo mṛtyusūcakau // 1.26 //

dūtavākyasthavarṇeṣu hṛteṣu guṇasaṃkhyayā /
śeṣaiḥ sādhyaṃ kṛcchrasādhyam asādhyaṃ ca vadet kramāt // 1.27 //

tathā tadvākyavarṇāni hṛtvā ca vasusaṃkhyayā /
darvī maṇḍalī rājīmat saṃkarān api mūṣikam // 1.28 //

kīḍakaṃ cānṛtaṃ caiva nirviṣaṃ parikalpayet /
caturdikṣu sthito dūtaḥ phaṇinaṃ sūcayed ahim // 1.29 //

koṇeṣu ghoṇasaṃ tadvat tanmadhyeṣu ca rājilam /
tatrāpi sūkṣmadeśeṣu vṛṣādīn sūcayet tathā // 1.30 //

evaṃ susūkṣmam ālocya cikitsām acared budhaḥ /
dūto dikṣu pradhānāsu sthito daṣṭaṃ naraṃ tathā // 1.31 //

koṇeṣu sūcayen nārīṃ tiraś ca śvasane 'thavā /
yadi dūtasya vākyādau kaḥ kiṃ kuḥ ke 'pi ko bhavet // 1.32 //

ekadvitriś caturdantāt kramāt kiṃcid viṣaṃ vadet /
dūto yad aṅgaṃ spṛśati tad daṣṭaṃ daṣṭakasya ca // 1.33 //

niścalaḥ sukhas tiṣṭhet sukhaṃ vadati tasya saḥ /
jaṅgamānāṃ viṣāṇāṃ vai mukhyaṃ sarpaviṣaṃ viduḥ // 1.34 //

tasmāt teṣāṃ daṃśacihnaṃ viṣavegādikān api /
tāccikitsāṃ ca vakṣye 'haṃ yathāmati samāsataḥ // 1.35 //

%[dantakṣatavivaraṇaḥ]

dantair lālāpariklinnair vaktrair bahubhir anvitā /
daṃśaś codvamijo jñeyo nirviṣaś ca bhaven nṛṇām // 1.36 //

śuṣkair nimnaiś ca dantair yaḥ kṣudhārtenorageṇa saḥ /
jāto gurutaro jñeyaḥ sarake śyāmale tathā // 1.37 //

ṛjubhiḥ spṛṣṭanāgena jāto gurutaro mataḥ // 1.38 //

kiṃcillāraktair yutair bahubhiś ca madena saḥ /
jātaḥ kālaviṣo jñeyaḥ bhiṣagbhiḥ sumanīṣayā // 1.39 //

dantatrayeṇa saṃyuktaṃ vistīrṇaṃ piśitānvitam /
raktapūrayutaṃ yattat kruddhanāgodbhavaṃ param // 1.40 //

mṛtyukāraṇam ālocya pratyākhyāya prayojayet /
raktalālāyutaiś chinnair vicitraiḥ piśitānvitaiḥ // 1.41 //

daṃśakair yat tu dṛśyate kṛcchrasādhyamuśanti tat /
sthānabhraṣṭoragāj jātam iti vaidyavido viduḥ // 1.42 //

%[viṣavyāptinirūpaṇaḥ]

sthitvā mātrāśataṃ daṃśe garalaṃ daṣṭakasya tat /
lalāṭaṃ punar āsādya netrayor vadane tataḥ // 1.43 //

nāḍīṃś ca dhātūn drāg eva jale tailam ivāviśet /
dhātor dhātvantaragatiṃ vegam āhur manīṣiṇaḥ // 1.44 //

gātrastambho gurutvaṃ pavanarugasakṛt pāravaśyaṃ ca nidrā 
	romāñco yaccharīre bhavati vidur amuṃ jaṅgamair daṣṭam eva /
yasminn ārohabuddhir grasanavipularuk śophakaṇḍū pradāhāḥ 
	daṃśe sakṣveḍam etad daśanam itarathā nirviṣaṃ vai naśaṇām // 1.45 //
	
romāñcaṃ tvaci saṃsthitaṃ prakurute gharmāmbu raktasthitam 
	saṃtāpaṃ ca vivarṇatāṃ piśitagaṃ chardiṃ ca vepan tataḥ /
asthiny akṣigalopaghātam athavā hikkāṃ ca niḥśvāsakṛt 
	majjasthaṃ tv atha mohakāri ca mṛtiṃ śukle narāṇāṃ viṣam // 1.46 //
	
%[darvīkarādivibhāgaḥ]
	
phaṇimaṇḍalirājīlāḥ kramād vātādikopanāḥ / 
miśraliṅgavyantirākhyāḥ saṃnipātaprakopanāḥ // 1.47 //

rūkṣaḥ śuṣko 'sito daṃśaḥ phaṇīnāṃ bhīṣaṇo bhavet /
pītaḥ soṣmāsaśophaś ca pṛthur ghoṇasasambhavaḥ // 
śītasnigdho 'tiśophaś ca sāndraraktaḥ sitaprabhaḥ /
daṃśo rājīmatāṃ jñeyaḥ vyantirāṇāṃ tu miśritaḥ // 1.48 //

ketakī pāṭalīmallī kaṇavīrasagandhakān /
daṃśānāghrāya jānīyād darvyādīnāṃ yathākramam // 1.49 //

ekadvibahavo daṃśāḥ daṣṭaṃ viddhaṃ ca khaṇḍitam /
adaṃśam avaluptaṃ syād daṃśam eva caturvidham // 1.50 //

%[maraṇalakṣaṇavibhāgaḥ]

yasyāṅgeṣu svedakampau jaḍatā ca muhur muhuḥ /
niśvāso hṛdaye todaḥ bhramaṇaṃ netrayor bhṛśam // 1.51 //

śleṣmapittodvamir dantanakhānāṃ śyāvatādhikam /
sa gacchen niyataṃ mṛtyor vaśam evaṃ vidāṃ matam // 1.52 //

yasya daṃśakṣatāt kṛṣṇaṃ raktaṃ kṣarati daṃśake /
nīlamaṇḍalaśophaś ca vacaḥ syāt sānunāsikam // 1.53 //

dṛgrāgaḥ kakṣayor hastatalayārśśrotramūlayoḥ / [sic]
dantakṣatapratikṛtiḥ saṃtāpaṃ ca tadāturaḥ // 1.54 //

%[parīkṣaṇaḥ]

mṛtyoḥ samīpaṃ samprāptaḥ nahi tatra pratikriyā /
niśāmārdrāṃ samādāya garavegasamanvitām // 1.55 //

kukkuṭakṣataje piṣṭvā limped daṣṭakalebaram / [sic]
uṣṇaṃ yadi bhavet sādhyaṃ viparītamato 'nyathā // 1.56 //

%[mṛtalakṣaṇaḥ]

na ca kuryāt kriyān tatra niṣphalaṃ nātra saṃśayaḥ /
lalāṭamadhye śastreṇa viddhe raktaṃ na dṛśyate // 1.57 //

kṛṣṇaṃ vā dṛśyate svalpaṃ jalasekavidhau tathā /
na romaharṣaś cāmbhasu kṣiptaśvet plavate ca yaḥ // 1.58 //

daṇḍatāḍanato yasya rekhā na paridṛśyate /
taṃ muktajīvitaṃ vidyāt nātra kāryā vicāraṇā // 1.59 //

daṣṭakaṃ prāṇasaṃdigdhaṃ toyādhāre nimajjayet /
bahavo budbudāḥ sadyaḥ dṛśyate cen mṛtaś ca saḥ // 1.60 //

no ced avahitas tiṣṭhet nāḍikārdhaṃ bhiṣak tataḥ /
tatraiko dṛśyate tadvat kiṃcit kālavilambane // 1.61 //

budbudāntaram ālakṣya samuddhṛtya javena tām /
rūkṣanasyāñjanair vaidyo yatnena parirakṣayet // 1.62 //

evaṃ śāstradṛśā samyak parīkṣya garalāturam /
sādhyaṃ cet sādhayec chīghraṃ pratyākhyāyetaraṃ sudhī // 1.63 //

%[darvīkaraviṣavegalakṣaṇas tatcikitsā ca]

phaṇīnāṃ prathame vege daṃśe dāho bhṛśaṃ bhavet /
raktamokṣaṃ tatra kuryāt sirāvedhādibhir bhiṣak // 1.64 //

dvitīye śyāvagātratvaṃ granthayaḥ sambhavanti ca /
vedhayitvā sirāṃ tatra saghṛtaṃ maricaṃ pibet // 1.65 //

niḥtodaḥ pāravaśyaṃ ca nidrā ca syāt tṛtīyake /
śītodakena tatrādau sośīraṃ candanaṃ pibet // 1.66 //

viṣe caturthage gātratodaḥ saṃkocavān bhavet /
viṇmūtrayor vibandhaś ca tatra kuryāt bhiṣag jitaṃ // 1.67 //

taṇḍulīyāśvagandhe ca piṣṭvā toyena pāyayet /
pañcamasthaṃ viṣaṃ kuryāt bādhiryaṃ hṛdayavyathām // 1.68 //

madhye vidhyet sirāṃ stanye ṭaṅkaṇaṃ pāyayet sudhīḥ /
ṣaṣṭhe hṛdroganiśvāsahidhmā mūrchādimān bhavet // 1.69 //

rūkṣaṃ nasyāñjane kuryāt bhṛṅgarājarasena vā /
saptame prāṇanāśaḥ syāt tatra kuryāt bhiṣagvaraḥ // 1.70 //

%[darvīkarasāmānyacikitsā]

nasyāñjanādikaṃ samyak kṛtvā prāṇasya rakṣaṇam /
kiṃśukasvarase piṣṭvā vacāhiṅgūṣaṇāni ca // 1.71 //

sarvadarvīviṣaṃ hanyāl lepanāt paramauṣadham /
tilvakārkasnuhikṣīre pratyekaṃ paribhāvitam // 1.72 //

saptāhaṃ ṭaṅkaṇaṃ sarpadaṣṭānāṃ paramaṃ hitam /
pānanasyāvalepeṣu guptam etan manīṣibhiḥ // 1.73 //

rasonahiṅgusavyoṣam arkadugdhena bhāvitam /
nasyapānādinā hanyāt sarvadarvīviṣaṃ kṣaṇāt // 1.74 //

unmattapatraṃ sindhūtthaṃ nāgavallīdalānvitam /
piṣṭvā tadgatatoyena nasyaṃ darvīviṣe hitam // 1.75 //

śirīṣapuṣpasvarase maricaṃ bahubhāvitam /
saṃśoṣya tadrasenaiva kārayed añjanādikam // 1.76 //

arkapatraṃ salavaṇaṃ piṣṭvā candanavāriṇā /
sarvadarvīviṣaṃ hanyāl lepanān nātra saṃśayaḥ // 1.77 //

evaṃ darvīkaraviṣe sāṃkṣipyoktaṃ bhiṣag jitam /
atha maṇḍalidaṣṭānāṃ cikitsātrocyate mayā // 1.78 //

%[maṇḍaliviṣavegalakṣaṇas tatcikitsā ca]

tvacisthe maṇḍaliviṣe pītatā tvaci dāhavān /
tatrādbhiḥ śītalaiḥ siñcet sajalaṃ candanaṃ pibet // 1.79 //

dvitīye vepathur dehe pāṇḍutā ca prajāyate /
vimucya raktaṃ tatrādau limpet sośīracandanam // 1.80 //

pāyayec ca jalenaitat ghoṇasānāṃ viṣāpaham /
tṛtīye maṇḍaliviṣe nidrā tṛṣṇā ca jāyate // 1.81 //

madhukośīraśītaiś ca lepanaṃ viṣanāśanam /
caturthe mūkatātodau saśopho jvaritasya vai // 1.82 //

tatra śītena toyena triphalāṃ pāyayet bhiṣak /
asthiny akṣinirodhaś ca dāhaś cittabhramas tathā // 1.83 //

tatra raktaṃ vimucyādau pāyayet candanaṃ jale /
sādo 'ṅgeṣu ca sarvatra nāsārodhaṃ ca ṣaṣṭhage // 1.84 //

punarnavaśiphāṃ piṣṭvā pāyayet koṣṇāvāriṇā /
rodhaḥ sarvendriyāṇāṃ ca śuklage mṛtir eva vā // 1.85 //

nasyāñjanādi kurvīta rūkṣaṃ tatra bhiṣagvaraḥ /

%[maṇḍalīsāmānyacikitsā]

māñjiṣṭhā lodhrabilvārkarajanīdvayacandanaiḥ // 1.86 //

śirīṣapāṭalīmūlasaralaiś ca samāṃśakaiḥ /
pānalepādikaṃ kuryāt maṇḍalīkṣveḍanāśanam // 1.87 //

varṣābhusnukdineśānāṃ mūlaṃ piṣṭvā vilepayet /
gomūtreṇa ca daṃśe tan maṇḍalīkṣveḍanāśanam // 1.88 //

yaṣṭayāhvacandanośīrarāsnābhallātakīr api /
piṣṭvā kṣīreṇa pānādyair maṇḍalī viṣanāśanam // 1.89 //

navanītadadhikṣaudraṃ saindhavavyoṣasaṃyutam /
pānalepādibhir hanyād ghoṇasāhiviṣaṃ kṣaṇāt // 1.90 //

nimbatvak nīlikāmūle piṣṭvā nīlīrasena tat /
bhakṣayed viṣaśāntyarthaṃ raktamaṇḍalidaṣṭakam // 1.91 //

%[viṣopadravacikitsā]

dhurdhūraphalam antasthasaindhavena samaṃ pacet /
āranāle 'tha tat piṣṭvā lepayec chophahṛt param // 1.92 //

unmattatintriṇīpatraṃ mahiṣīśakṛtā samam /
piṣṭvā lepaṃ ca kurvīta maṇḍalīviṣanāśanam // 1.93 //

sasaindhavena koṣṇena sarpiṣā secayet vraṇam /
śophoṣṇatodanāśāya guhyam etat paraṃ budhaiḥ // 1.94 //

prasravaṃ pītavarṇaṃ syān maṇḍalīgarale yadi /
naktamālatvacaṃ piṣṭvā koṣṇatoyena pāyayet // 1.95 //

uṣṇārto yadi daṣṭaḥ syāt tadā sevyaṃ sacandanam /
pāyayel lepayed vāpi sadyo naṣṭaviṣo bhavet // 1.96 //

tṛṣṇārto maṇḍalīdaṣṭaḥ rambhākandajalaṃ pibet /
sakṣīraṃ yadi mūrdhārti syān mūlaṃ kākatiktakam // 1.97 //

piṣṭvā kṣīreṇa pibatas sadyo naśyet śirorujam /
paktvā cāmalakīcarmakṣīre mustānvitaṃ samam // 1.98 //

candanenāpi saṃyuktaṃ piṣṭvā limpel lalāṭikām /
raktaṃ vamati ced daṣṭaḥ kṣīre nimbadalaṃ pibet // 1.99 //

āraṇyapāṭalīmūlaṃ piṣṭvā vā pāyayet tathā /
jvarārto yadi daṣṭaḥ syāt tintriṇīmūlavalkalam // 1.100 //

kṣīre piṣṭvā pibet sadyo mucyate daṣṭako jvarāt /
ādhmānaṃ sarpadaṣṭasya jāyate cet bhiṣak tadā // 1.101 //

sindhūttham abhayāṃ viśvaṃ pāyayet koṣṇavāriṇā /
mūtrarodho yadi bhavet tadailāṃ kaṇayānvitām // 1.102 //

piṣṭvā koṣṇajale peyaṃ nālikerodake 'thavā /
kāñcyā dhārāñ ca kurvīta nābhau tadrodhaśāntaye // 1.103 //

hidhmāyāṃ vyoṣamṛdvīkāṃ bījapūrarasānvitām /
lihyād vā kṣaudrasaṃyuktaṃ vālakasya rajo  'thavā // 1.104 //

vāstirugvartanānāhe phalavartiṃ prakalpayet /
sāragvadhāṃ satrivṛtāṃ sopakulyāṃ harītakīm // 1.105 //

pibed ghṛtena sakṣaudrāṃ vastiśūlādināśinī /
bhūnimbakaṭukātrāyantīndrayavān samān // 1.106 //

dvau bhāgau citrakād aṣṭau kuṭajād vāriṇā pibet /
viṣātisārodāvartakāsaśvāsajvarāpaham // 1.107 //

raktātisāre kuṭajasya mūlādvalkaṃ tadambhasy athavā tvacaṃ vā /
koṣṇena toyena supiṣṭamadyāt sadyo vinaśyaty atisārarogaḥ // 1.108 //

triphalāyāḥ kaṣāyeṇa trivṛtā bhāvitā tryaham /
āloḍya sarpiṣā pītā viṣaśvayathunāśinī // 1.109 //

%[viṣajanyavātavikāracikitsā]

pibed eraṇḍatailaṃ vā chāgamāṃsarasānvitam /
aikadhyaṃ ghṛtatailaṃ vā medhyamāṃsarasāśanaḥ // 1.110 //

kārpāsamūlaṃ maricaṃ haridre naladaṃ nalam /
pippalīṃ svārjikāṃ kuṣṭhaṃ jalenāloḍya pāyayet // 1.111 //

unmattaṃ viṣavātena tathāpasmāriṇaṃ naram /
sāmānyavidhir evālaṃ sarvopadravaśāntaye // 1.112 //

viśeṣavidhir atroktā śīghraṃ rogopaśāntaye /

%[rājilaviṣavegalakṣaṇas tatcikitsā ca]

tvacisthe rājilaviṣe daṣṭaḥ śuklatanur bhavet // 1.113 //

raktaṃ vimucya sahasā śuṇṭhīṃ koṣṇajale pibet /
dvitīye daṃśapaicchilyam aruṇatvak ca jāyate // 1.114 //

daṃśaṃ tatrāgnitaptena dahel lohena vaidyakaḥ /
gulūcīṃ pāyayet paścāt soṣaṇāṃ koṣṇavāriṇā // 1.115 //

tṛtīyake bhaved uṣṇaṃ viṣe rājilasambhave /
mukhe netre jalasrāvaḥ tatra saindhavasaṃyutam // 1.116 //

vyoṣaṃ ca madhunā lihyāt caturthe vāṅnirodhanam /
śophatodajvarāścasyas tatra kuryāt tu pūrvavat // 1.117 // [sic]

asthisthe rājilaviṣe śleṣmā cātipravardhate /
hikkāṃ ca galabhaṅgaṃ ca karoti sahasātra tu // 1.118 //

raktaṃ vimucya sindhūtthaṃ savyoṣaṃ madhunā pibet /
majjasthe rājilaviṣe hṛdrukśvāsanirodhanam // 1.119 //

mūrchā ca jāyate tatra lavaṇaṃ laśunānvitam /
kāravallīrase dattvā tadviṣaṃ kṛcchrato jayet // 1.120 //

saptame mṛtir eva syāt tatra mūrdhni vilikhya tat /
siddhauṣadhaṃ nyaset kuryāt rūkṣanasyāñjanādikam // 1.121 //

%[rājilasāmānyacikitsā]

gomayāmbuni cāloḍya madhusaindhavamāgadhīḥ / 
pāyacecchāribākandaṃ nasyaṃ kuryāc chivāmbunā // 1.122 //

āraṇyakāravallīnāṃ mūlaṃ kṣīreṇa pāyayet /
vahninirguṇḍikāpatrasvarase vyoṣakalkitam // 1.123 //

nasyaṃ kuryād yathāvasthaṃ rājilānāṃ viṣe 'khile /
kimpākam aśvagandhaṃ ca nīlīmūlasamanvitam // 1.124 //

āranālena sampiṣya peyaṃ rājīmatāṃ viṣe /
saṅkarāṇāṃ viṣe sarvaṃ prāguktam upayojayet // 1.125 //

yathādoṣaṃ yathāliṅgaṃ yathāvasthaṃ bhiṣagvaraḥ /

%[chardicikitsā]

maricāñjanavaidehī gairikair vihitaṃ rajaḥ // 1.126 //

bījapūrakasāreṇa sahitaṃ chardināśanam // 1.127 //

darvīkarādyakhilasarpaviṣāturāṇāṃ
	tadvegacihnam atha tadviṣalakṣaṇaṃ ca /
saṃkṣipya tat pratividhiṃ jagato hitārtham
	uktaṃ mayātra sudhiyaḥ kṛpayā punantu // 1.128 //
	
// iti pūrvabhāgaḥ samāptaḥ //	

// atha uttarabhāgaḥ //

ākhuvṛścikalūtādi viṣāṇāṃ lakṣaṇaṃ punaḥ /
tāccikitsāṃ ca vakṣye 'haṃ yathāmati samāsataḥ // 2.1 //

%[ākhuviṣacikitsā]

śukleṇātha purīṣeṇa mūtreṇāpi nakhais tathā /
daṃṣṭrābhir vā kṣipantīha mūṣikāḥ pañcathā viṣam // 2.2 //

%[sāmānyalakṣaṇāḥ]

jāyante granthayaḥ śophāḥ karṇikā maṇḍalāni ca /
piṇḍikopacayaś cogrā visarpāḥ kiṭibhāni ca // 2.3 //

parvabhedo rujas tīvrāḥ mūrchāṅgasadanaṃ jvaraḥ /
daurbalyam aruciśvāsavamathur lomaharṣaṇam // 2.4 //

tvaksthe tu mauṣike doṣe todakaṇḍūś ca jāyate /
kṣīre śirīṣapañcāṅgaṃ raktaṃ hṛtvātha pāyayet // 2.5 //

raktasthe granthayo dāhā jāyante 'sya tadā bhiṣak /
raktaṃ vimucya payasā pāyayet taṇḍulīyakam // 2.6 //

tṛtīye pītamūtratvaṃ śiroruk jvaravān bhavet /
pāyayen mūlam aṅkolāt kṣīre vā kāñcike 'thavā // 2.7 //

medasthe parvaṇāṃ bhedā jāyante maṇḍalāni ca /
śirīṣapatrasvarase makkuṇaṃ pāyayet tadā // 2.8 //

pañcamasthe vṛṣaviṣe vamir dāhaś ca vedanā /
jāyante tatra nasyādi sarvaṃ tailena kārayet // 2.9 //

majjasthe tadviṣe mūrchādāhau syātāṃ tadā bhiṣak /
śirīṣapañcakarasaṃ nāvanādiṣu yojayet // 2.10 //

saptamasthe viṣe mṛtyur avaśyaṃ bhavitā nṛṇām /
tadrakṣām āśu kurvīta siddhair nasyāñjanādibhiḥ // 2.11 //

%[ākhuviṣasāmānyacikitsā]

mustālavaṇavarṣābhūr nīlīmūlaiḥ supeṣitaiḥ /
pānalepādi kurvīta kṣīre kanyārase 'thavā // 2.12 //

arkasya mūlaṃ saśiriṣapañcakaṃ
	māleyayuktaṃ madhunāplutaṃ ca tat /
kṣīreṇa pītaṃ vinihanti mauṣikaṃ
	viṣaṃ yathāghorataraṃ tamorkaḥ // 2.13 //

%[nīlīkarañjādikaṣāyam, ākhuviṣāya]
	
nīlīkarañjapicumandaśirīṣaśigru-
	mustograviśvasurabhuruhacandanāni /
ebhiḥ samāṃśasahitaiḥ paripakvam ambhaḥ
	śīghraṃ vināśayati mūṣikadoṣajālam // 2.14 //

bṛhatīmūlataḥ tulyān triphalāñ cūrṇayet tataḥ /
snuhikṣīreṇa sampiṣṭvā gulikāḥ kārayet bhiṣak // 2.15 //

dhṛtvā tāḥ sphāṭike pātre śoṣayed ātape punaḥ /
ekaikāṃ saghṛtāṃ prātar bhakṣayed annamiśritām // 2.16 //

sarvākhūnāṃ viṣaṃ hanti guptam etan manīṣibhiḥ /
trāyantīsvarase siddhaṃ śaṅkhapuṣpī varānvitam // 2.17 //

ghṛtaṃ pānādibhir hanyād aśeṣākhuviṣaṃ kṣaṇāt /
śirīṣapatrasvarase tad pañcāṅgena kalkitam // 2.18 //

pakvaṃ tailaṃ nihanty āśu mauṣikaṃ doṣasaṃcayam /
śaṅkhapuṣpīrase siddhaṃ yaṣṭīmadhukakālkitam // 2.19 //

tailaṃ daśaguṇakṣīram ākhūnāṃ viṣajit param /
kārpāsapallavaṃ piṣṭvā kṣīreṇāloḍya tat punaḥ // 2.20 //

ākaṇṭhamagnaḥ salile pītvā prakṣipya bhājanam /
pṛṣṭhataḥ salile bhūyo nimajjanam athācaret // 2.21 //

%[vṛścikaviṣalakṣaṇas tadcikitsā ca]

evaṃ dinatrayaṃ kāryam ākhūnāṃ viṣaśāntaye /
viṣāṇāṃ vṛścikotthānāṃ vegacihnāny ataḥ param // 2.22 //

taccikitsāṃ ca vakṣye 'haṃ upakārāya dehinām /

avirataparikampacchardivibhrāntiśūla-
	śramajalaparitāpāḥ romabhedaś ca yasya /
bhṛśataram api tṛṣṇā daṃśadeśe ca raktaṃ
	vidur iha naram enaṃ vṛścikenaiva daṣṭam // 2.23 //
	
tvacisthe vṛścikaviṣe muhus todo bhavet tathā /
rudhirasthe 'ṅgadāhaś ca hikkāgranthis tṛtīyake // 2.24 //

caturthe kaṇṭhaśoṣaś ca jvaras tīvro 'tha pañcame /
ṣaṣṭhe ca manasas tāpaḥ saptame netraraktatā // 2.25 //

maraṇaṃ ca bhavet tatra śīghraṃ kuryāt pratikriyām /

raktaṃ hared ugraviṣeṇa daṣṭe 
	śṛṅgādibhir vātra tu vṛścikeṇa /
vyathātiśāntyai param etad eva 
	kāryaṃ suvijñena bhiṣakjanena // 2.26 //
	
arkapatrarasenāśvagandhapiṣṭena nāvanam /
kuryān maricayuktena kṛṣṇanimbena lepanam // 2.27 //

takreṇa tābhyāṃ yuktena dhārāṃ vātra samācaret /
tintriṇīsvarasenātra sasindhūtthena nāvanam // 2.28 //

añjanaṃ netrayoḥ kuryād anenaiva viṣāture /
karañjapallavaṃ samyak karābhyāṃ parimardya tat // 2.29 //

daṃśe liptaṃ viṣaṃ hanyād vṛścikottham ayatnataḥ /
rāmaṭhaṃ jūrṇitaṃ kāṃsyabhājane nyasya tat punaḥ // 2.30 //

tāmbūlīdalatoyena mardayitvātha lepayet /
daṃśe vṛścikajaṃ doṣam āśu naśyen na saṃśayaḥ // 2.31 //

barhīkukkuṭapiñchābhyāṃ saindhavena tilena ca /
dhūpanaṃ vṛścikotthānāṃ viṣāṇām āśunāśanam // 2.32 //

nimbapatranarakeśaharidrā vajratāladaladhānyatuṣaiś ca /
dhūpanaṃ saghṛtapiñchayutaṃ tad vṛścikotthagaralaṃ vinihanyāt // 2.33 //

%[lūtāviṣacikitsā]

viṣaṃ tu lālā nakhamūtradaṃṣṭrā rajaḥpurīṣair atha cendriyeṇa /
saptaprakāraṃ visṛjanti lūtās tadugramadhyāvaravīryayuktam // 2.34 //

%[lūtāviṣasāmānyalakṣaṇaḥ]

daṃśapradeśe piḍakāḥ śophasphoṭaḥ samantataḥ /
kārṣṇyaṃ todaḥ śiroruk ca jvaraḥ syāl lūtikāviṣe // 2.35 //

lūtānāṃ prathame vege kaṇḍūkārṣṇyaṃ ca jāyate /
vimucya raktaṃ tulasīṃ rajanīṃ ca vilepayet // 2.36 //

pāyayec ca tathordhvaṃ tu prakampo romaharṣaṇam /
jāyate bhṛśam atrādau payasā tulasīṃ pibet // 2.37 //

vege tṛtīye visphoṭaḥ śophas tṛṣṇā ca jāyate /
candanośīramadhukaiḥ pānalepanam iṣyate // 2.38 //

caturthe lūtikāvege jvaravisphoṭake tathā /
maṇḍalāni bhaveyuś ca mūlaṃ nīlīśirīṣayoḥ // 2.39 //

tadrasenaiva piṣṭvā tat pānalepādikaṃ hitam /
śoṣaḥ pañcamage dehajihvayoś ca prajāyate // 2.40 //

taṇḍulīyakamūlaṃ tu payasā tatra pāyayet /
ṣaṣṭhasthe tāluśirasor vedanā jvaramohakṛt // 2.41 //

sugandhyuśīranīlībhiḥ candanaṃ payasā pibet /
saptame lūtikādoṣe gate tṛṣṇā prajāyate // 2.42 //

mohamūrche ca bhavatas tatra kuryād yathāvidhi /
lūtaghnauṣadhibhir nasyapānādikam atandritaḥ // 2.43 //

%[lūtāviṣasāmānyacikitsā]

śirīṣapañcakaṃ piṣṭvā payasā pāyayet prage /
lepayen naktamālasya vāriṇā tadviṣāpaham // 2.44 //

nirguṇḍītulasīnīlīsvarase sādhusādhitam /
tagaraṃ laśunaṃ vyoṣaṃ kuṣṭhaṃ madhukaṃ candanam // 2.45 //

gopāṅganāśvagandhā ca viṣavegaṃ rajany api /
etaiḥ sukalkitais tailaṃ lūtāviṣavināśanam // 2.46 //

etaiḥ supācitaḥ kvāthaḥ lūtānāṃ viṣahṛt param /
nirguṇḍīśāribośīrakuṣṭhāmbunatacandanaiḥ // 2.47 //

nīlikāpāṭalīmūlasurasāpatmakāhvayaiḥ /
viṣavegānvitair ebhiḥ kaṣāyo lūtikārtinut // 2.48 //

eṣo 'smatdṛṣṭaphalako virekatrivṛtānvitaḥ /

lodhraṃ sevyaṃ patmakaṃ patmareṇuḥ 
	kālīyākhyaś candanaṃ yac ca raktaṃ /
kāntāpuṣpaṃ dugdhinīkāmṛṇālaḥ 
	lūtāḥ sarvā ghnanti sarvakriyābhiḥ // 2.49 //
	
laśunaturagagandhā nīlikālī tuṣābhiḥ 
	kvathita iha kaṣāye kālkitaiḥ sādhupiṣṭaiḥ /
trikaṭurajanikuṣṭhośīragandhāśvagandhaiḥ 
	pacatu pibatu sarpir lūtikārtipraśāntyai // 2.50 //

siddhaṃ prasthe laśunatulasīkākamācyaśvagandhā-
	nīlī toye trikaṭurajanī candanośīrayuktaiḥ /
knuptaiḥ kalkaiḥ yad api tulasīmūlasiddhe kaṣāye 
	sarpiḥ sarvaṃ harati garalaṃ lūtajātaṃ visarpam // 2.51 //
	
%[alarkaviṣacikitsā]
	
sārameyena daṣṭasya daṃśāt kṛṣṇaṃ kṣarasy asṛk /
śophatodajvarāś ca syur bhayaṃ ca janasaṃsadaḥ // 2.52 //

sasaindhavena pakvena sārpiṣā daṃśam ādahet /
āranālena sampiṣṭvā limped vāṅkolamūlakam // 2.53 //

lehatailājyapākeṣu sarvatraiva ca yojayet /
aṅkolaṃ sārameyānāṃ viṣeṣu paramauṣadham // 2.54 //

%[siddhauṣadham]

laśunaṃ vyāghrapānmūlaṃ pṛthag ardhāṃśakaṃ bhavet /
aṅkolacarmaṇo 'ṃśāni rase tat paripiṣya ca // 2.55 //

dugdhena vā 'ranālena dinatrayam athācaret /
evaṃ ca pathyabhuṅmartyaḥ śvaviṣāt parimucyate // 2.56 //

caturthe 'hni ca kurvīta pathyaṃ pūrvavad āturaḥ /
nīlīkarañjamūlābhyāṃ kvāthaḥ śvaviṣanāśanaḥ // 2.57 //

%[nīlīkarañjādikaṣāyam]

nīlīkarañjatulasīpicumandalodhra-
	dārvīyavāṣabṛhatīdvayaparpaṭābdaiḥ /
vyoṣaṃ śirīṣasuradārv api tulyabhāgaiḥ siddhaṃ
	payaḥ parihared viṣavibhramaṃ ca // 2.58 //
	
guḍūcīsārataś cūrṇaṃ kaṭutrayasamanvitam /
sitayā sarpiṣā yuktaṃ bhuktaṃ hanti viṣaṃ śunām // 2.59 //

%[alarkaviṣaviśeṣacikitsā]

unmattabījaṃ sampiṣya tatpatrasalilena tat /
pātavyaṃ śvaśṛgālānāṃ viṣeṣu paramauṣadham //
prātaḥ pītvā tato yāmatrayānte pariṣecayet /
daṣṭasya mūrdhni toyena śītena nitarāṃ bhiṣak // 2.60 //

pathyaṃ dinatrayaṃ kuryāt tataḥ pūrvavad āturaḥ /

%[nakulaviṣalakṣaṇas tadcikitsā ca]

kṛṣṇās tālvoṣṭhadantāḥ syur netre rakte jvaras tathā // 2.61 //

grīvābhaṅgo vāṅnirodho viṣe nakulasambhave /
nirguṇḍīkanyakābhṛṅgasvarase parimelitā // 2.62 //

kṛṣṇā liptāthavā pītā nihanty etad viṣaṃ kṣaṇāt /

%[mārjāraviṣalakṣaṇas tadcikitsā ca]

daṃśe kaṇḍūś ca visphoṭas tālau nābhyāṃ ca nīlimā // 2.63 //

jvaras todavamiḥ syātāṃ viṣe mārjārasambhave /
pathyāṃ sakṣāracitrāntāṃ madhunā pāyayen naram // 2.64 //

tryūṣaṇaṃ saindhavaṃ cātra limpet bhṛṅgarasānvitam /
rāmaṭhaṃ bhṛṅgarase liptvā pītvā viṣaṃ jayet // 2.65 //

%[vājīviṣalakṣaṇas tadcikitsā ca]

yasya daṃśe sadā bhedo rudhirasravaṇaṃ tathā /
netre ca mukulaprāye sāśruṇī bhavatas tadā // 2.66 //

taṃ vidyād vājinā daṣṭaṃ tatra kuryāt cikitsitam /
vacā lodhrāśvagandhāś ca piṣṭvā kṣīreṇa pāyayet //

%[vānaraviṣalakṣaṇas tadcikitsā ca]

daṃśaś ca kṛṣṇo rudhirātivisrutir
	bhedaś ca sādo yadi romaharṣaḥ /
śyāvāś ca dantoṣṭhayugatvacaḥ syur
	vidyād amuṃ vānarajāti daṣṭam // 2.67 //
	
piṣṭvā śirīṣapañcāṅgaṃ payasā pāyayec ca tat /
lepayec ca śamaṃ yāyād garalaṃ vānarodbhavam // 2.68 //

%[naraviṣalakṣaṇas tadcikitsā ca]

mūkatvaṃ gātratodaś ca jvaraś cātīva yasya ca /
śyāmadantoṣṭhayugmatvaṃ mukhe lālāparisrutiḥ // 2.69 //

netrayoḥ raktimā ca syus taṃ vidyān nṛviṣārditam /
taṇḍulīyavacānīlīḥ piṣṭvā kṣīreṇa pāyayet // 2.70 //

lepayec ca viṣān martyo mucyate naradantajāt /

%[maṇḍūkaviṣalakṣaṇas tadcikitsā ca]

daṃśapradeśe piḍakāḥ saśophāḥ 
	kaṇḍūś ca tīvrajvaratṛṭbhramādyāḥ /
ādhmānam ete ca bhavanti yasya 
	vidur naraṃ durduradaṣṭam enam // 2.71 //

%[brāhmaṇīviṣalakṣaṇas tadcikitsā ca]
	
atra rāmaṭhasaṃyuktaṃ tryūṣaṇaṃ paripiṣya ca /
payasāṃ pānalepādyair maṇḍūkagaralaṃ haret //

brāhmaṇīdaṃśasambhūtaṃ viṣaṃ prāyo 'hivat bhavet /
nīlīmūlakaṣāyo 'tra pātavyas tat praśāntaye // 2.72 //

śigrunimbakarañjānāṃ dīrghavṛntaśirīṣayoḥ /
tvaciḥ sampiṣya pātavyaṃ brāhmaṇīviṣaśāntaye // 2.73 //

kṛkalāsaviṣasyāpi vidhir eṣaḥ praśasyate /

%[śatapadīviṣalakṣaṇas tadcikitsā ca]

śatapāddaṃśajaṃ tasya rasajaṃ ca viṣaṃ dvidhā // 2.74 //

śirīṣapañcakaṃ daṃśe kaṭutrayasamanvitam /
piṣṭvā vilepanādīn ācaret tat praśāntaye // 2.75 //

rasaje tu viśeṣeṇa koṭhārūṃṣi bhavanti ca /
tvaci vaivarṇyakaṇḍūtiḥ syātāṃ tatra bhiṣagjitam // 2.76 //

bhūnimbaketakīpatraṃ keratailena bharjitam /
lepayet tasya śāntyarthaṃ nīlītailaṃ ca yojayet // 2.77 //

āragvadhādivargeṇa kaṣāyaś ca paraṃ hitaḥ /

āragvadhendrayavapāṭalikākatiktā-
	nimbāmṛtāmadhurasā sruvavṛkṣapāṭhāḥ /
bhūnimbasairyakapaṭolakarañjayugma-
	saptacchadāgnisuṣavīphalabāṇaghoṇṭāḥ //

āragvadhādir jayati chardīkuṣṭhaviṣajvarān /
kaphaṃ kaṇḍūṃ pramehaṃ ca duṣṭavraṇaviśodhanaḥ // 

%[gaulikāviṣalakṣaṇas tadcikitsā ca]

naktamālaniśādvandvabhūtīkārkāsthibhiḥ samaiḥ // 2.78 //

savyoṣair viṣanāśāya gaulikāyāḥ pralepayet /

%[makṣikāviṣalakṣaṇas tadcikitsā ca]

piṣṭvāñjaliṃkaraṃ samyaṅ navanītena saṃyutam // 2.79 (1) //

pralepanaṃ prakurvīta makṣikāviṣaśāntaye /

%[tāmbūlanāgaviṣalakṣaṇas tadcikitsā ca]

ikṣvākupatrasvarasasya pānam
	tāmbūlanāgasya viṣaṃ nihanti /
sadyothavāmbhodaravasya toye 
	hiṅgu samāloḍya pibed viṣārtaḥ // 2.79 (2) //

%[garaviṣalakṣaṇas tadcikitsā ca]
	
udarasthe gare martye bahūpadravān bhavet /
gare pakvāśayasthe tu virekeṇa viśodhayet // 2.80 //

āmāśayasthite tasmin rogiṇaṃ vāmayed bhiṣak /

%[garasthānanirṇayaparīkṣā]

nīlīdalāny upādāya piṣṭvā kṣīreṇa lepayet // 2.81 //

udaraṃ rogiṇo yatra na śuṣyati cirād api /
tatrasthaṃ garalaṃ vidyād ity āhur garakovidāḥ // 2.82 //

kṛtaśuddheḥ punas tasya doṣaśeṣakṣayāya ca /
mūlaṃ tu śvetapārantyāḥ piṣṭvā kṣīreṇa pāyayet // 2.83 //

samantrakaṃ yathāśāstram athavā pṛthukāhvayam /
viṣavegaṃ ca rudrākṣaṃ suvarṇaṃ vacayānvitam // 2.84 //

iti saṃkṣepataḥ proktaṃ garadoṣacikitsitam /

%[sthāvaraviṣalakṣaṇas tadcikitsā ca]

atha sthāvarajātānāṃ viṣāṇāṃ lakṣaṇāni ca // 2.85 //

taccikitsāṃ pravakṣyāmi yathāmati samāsataḥ /
patrapuṣpaphalatvagbhir niryāsakṣīrabījakaiḥ // 2.86 //

kandamūlarasaiś cāpi sthāvarāṃśair viṣodbhavaḥ /

vadati ca bahuvākyaṃ tāpakhedajvarāḥ syur
	janayati vamisādau mohaviṇmūtrarodham /
iti vividhavikārāḥ yatra paśyānti ghorāḥ 
	vidur iha naram ārtaṃ sthāvarotthair viṣais tam // 2.87 //
	
nīlīmūlaṃ saindhavaṃ taṇḍulīyaṃ
	kiṇve piṣṭvā pānalepādi kuryāt /
kṣīreṇaitat saindhavonaṃ pibed vā
	sadyo naśyet sthāvarotthaṃ viṣaṃ tat // 2.88 //
	
nīlīmūlaṃ tv atra tatpatratoye 
	piṣṭvā pānāl lepanāt secanād vā /
sadyo naśyet sthāvaraṃ jaṅgamaṃ vā 
	doṣaṃ tv etat sarvavidvadbhir uktam // 2.89 //
	
navanītaṃ viṣaṃ hanyād āśu bhallātakodbhavam /
śatadhautaghṛtenātra lepanaṃ paramauṣadham // 2.90 //

%[paśūnāṃ viṣalakṣaṇas tadcikitsā ca]

daṃśe śopho romaharṣo jvaraś ca
	mūrdhnaḥ kampo netrayoś cāprasādaḥ /
lālāsrāvaḥ phenayukto gavāṃ syur
	vidyād evaṃ tad viṣaṃ jaṅgamottham // 2.91 //
	
chedaṃ ca dāhaṃ ca vicūṣaṇaṃ vā
	kurvīta tasyātivivṛddhikāle /
ghṛtena sindhūtthayutena dhārāṃ
	sadyo vidadhyād viṣaśāntaye 'tra // 2.92 //
	
vacānāgarasindhūtthapippalīmaricaiḥ samaiḥ /
khāryā piṣṭair viṣaṃ hanyāt gavāṃ jaṅgamasambhavam // 2.93 //

nīlīmūlaṃ niśādvandvaṃ taṇḍulīyakasaṃyutam /
śirīṣapañcakenāpi yuktaṃ khāryāsu peṣitam // 2.94 //

pānādyair naśyati kṣveḍaṃ paśūnāṃ paramaṃ hitam /
lavaṇaṃ laśunaṃ caiva mañjarīpatraje rase // 2.95 //

peyaṃ catuṣpadāṃ sadyo viṣaghnaṃ tan nṛṇāṃ api /
śirīṣahiṅgulaśunaṃ vacāmaricasaṃyutam // 2.96 //

piṣṭvāranāle pānādyair viṣaṃ hanyād gavāṃ kṣaṇāt // 2.97 //

sataṇḍulīyakaṃ śarapuṅkhapatraṃ rasena yuktaṃ girikarṇikāyāḥ /
samanvitaṃ cābhiṣaveṇa sadyo nihanti pānād garalaṃ paśūnām // 2.98 //

// viṣāturapathyāpathyāḥ //

tailaṃ māṣaṃ kulatthaṃ guḍam api lavaṇaṃ madyamīnāmiṣāmlāḥ 
	takraṃ dadhyahninidrā niśi punar athavā jāgaraḥ strīprasaṅgaḥ /
dhūmo vahnyātapau ca prapuruṣapavano dhūmapatrādi sevā
	varjyā ete viṣārtair aniśam iti jagur vaidyaśāstrārthavijñāḥ // 3.1 //

pathyaṃ bhuktau viṣārteṣv api ca bahuguṇaṃ taṇḍulaṃ ṣaṣṭikākhyaṃ 
	grāhyaṃ kūśmāṇḍajātaṃ phalam api sutarāṃ taṇḍulīyādiśākam /
gavyaṃ dadhnāvihīnaṃ hitam iha madhurasnigdhalaghvannajātaṃ 
	yuktyā samyagvicāryaṃ garalagativaśād doṣadūṣyādi sarvam // 3.2 //

%[svedadravyāḥ]

musalīlāṅgalīnimbaśirīṣabakulāni ca /
patrāṇi khāryāṃ nikṣipya paktvāsvedaṃ samācaret // 3.3 //

dhānyasvedaṃ ca manyante kecit teṣu priyaṃgavaḥ /
śreṣṭhāḥ svedavidāvuktaṃ sarvaṃ snāne ca yojayet // 3.4 //

tailaṃ tu nīlītoyena siddhaṃ tanmūlakālkitam /
viṣārte tatparaṃ pathyaṃ snāne 'bhyaṅgādi karmaṇi // 3.5 //

niśāgaralavagākṣais triścatuḥpañcabhāgikaiḥ /
yuktaṃ vipakvaṃ salilaṃ caturbhāgāvaśeṣitam // 3.6 //

snānārtham upayuñjīta viṣārtānāṃ paraṃ hitam /
kṣīre dhātriphalaṃ paktvā piṣṭvā mūrdhni dhārayet // 3.7 //

nīlīmūlaṃ sakarpūram uttamāṅge vilepayet /
devadālīniśādvandvaṃ mūrdhni lepād viṣāpaham // 3.8 //

pāṭhā śirīṣamūlābhyāṃ gṛhadhūmaṃ sasaindhavam /
bhṛṅgatoyena sampiṣṭvā mūrdhni lepo viṣāpahaḥ // 3.9 //

candanośīrasindhūtthaṃ viṣavegaṃ kaṭutrayam /
piṣṭvā bhṛṅgarase mūrdhni lepanaṃ viṣanāśanam // 3.10 //

vyāghracarmavilālāsthinakulāṅgaruhaiḥ samaiḥ /
cūrṇitair meṣadugdhāktair dhūpaḥ sarvaviṣāpahaḥ // 3.11 //

%[sarpasāmānyacikitsā]

lakṣaṇair atra pūrvoktaiḥ sarpajātir viśeṣataḥ /
na jñāyate viṣasyāptir bhiṣajā ced ihocyate // 3.12 //

sāmānyato viṣārtānāṃ rakṣaṇāya cikitsitam /

%[sadyodaṣṭacikitsā]

daṣṭamātro daśed āśu tam eva pavanāśinam // 3.13 //

yaṣṭiloṣṭādikaṃ dantaiḥ chitvā cānu sasaṃbhramam // 3.14 //

niṣṭhīvena samālimped daṃśaṃ karṇamalena vā /

%[ariṣṭābandhanaḥ]

daṃśasyopari badhnīyād ariṣṭāṃ caturaṅgule // 3.15 //

kṣaumādibhir veṇikayā siddhair mantraiś ca mantravit /
ambuvat setubandhena bandhena stabhyate viṣam // 3.16 //

na vahanti sirāś cāsya viṣaṃ bandhābhipīḍitāḥ /
niṣpīḍyānūddhared daṃśaṃ marmasandhyagataṃ tathā // 3.17 //

na jāyate viṣavego bījanāśādivāṅkuraḥ /
dahed vā hemalohādyair daṃśaṃ maṇḍalivarjitam // 3.18 // %Cf. Suśruta 5.5.7

bhasmasāt kurute vahniḥ kṣaṇena viṣasaṃcayam / 
pracchāyāntarariṣṭāyāḥ māṃsalaṃ tu viśeṣataḥ // 3.19 //

aṅgaṃ sahaivadaṃśena lepayed agadair muhuḥ /
candanośīrayuktena salilena ca secayet // 3.20 //

viṣe pravisṛte vidhyet sirāṃ sā paramā kriyā /
rakte nirhriyamāṇe hi kṛtsnaṃ nirhriyate viṣam // 3.21 //

sirāvedhe na śaktaś cet śṛṅgādyair nihared asṛk /
ādau jīvasya rakṣārtham agadaṃ tūpayojayet // 3.22 //

ghṛtena gośakṛtsāraṃ pāyayet pūrṇamātrayā /

%[hṛdayāvaraṇaḥ]

pibed ghṛtaṃ ghṛtakṣaudram agadaṃ vā ghṛtāplutam // 3.23 //

hṛdayāvaraṇe cāsya śleṣmā hṛdy upacīyate /
pravṛttagauravotkleśa hṛllāsaṃ vāmayet tataḥ // 3.24 //

dravaiḥ kāñcikakaulatthatailamadyādivarjitaiḥ /

%[vamanauṣadhaḥ]

ikṣvākuphalato madhyaṃ mastunā parimelitam // 3.25 //

vamanārthaṃ prayuñjīta viṣārte paramaṃ hitam /
tena takraṃ supakvaṃ vā pibet samadhusaindhavam // 3.26 //

%[Oothu (blowing of medicine)]

viśvaduḥsparśamarica viṣavegān samāṃśakān /
vaktre dhṛtvā daṣṭakasya karṇayor mūrdhni cāsakṛt // 3.27 //

phūtkāraṃ yugapat kuryuḥ sapañcāśataṃ śanaiḥ /
tvagādi dhātutrayagaṃ viṣaṃ hanyād idaṃ param // 3.28 //

samūlapuṣpaṃ varakanyakāyāḥ 
	patraṃ supiṣṭvā payasā ca peyam /
toyena vā sarvaviṣeṣu sarvaṃ
	kāryaṃ vilepādikam agryam etat // 3.29 //
	
pānena lepavidhināpi ca nāvanena 
	toyena ṭaṅkaṇarajaḥ parimelitena /
nāśaṃ prayāti garalaṃ nikhilaṃ kṣaṇena 
	naiśaṃ tamas taruṇabhāskararaśmineva // 3.30 //

taṇḍulīyāśvagandhe ca gṛhadhūmasamanvite /
piṣṭvā toye gavāṃ pānalepādyair nirhared viṣam // 3.31 //

hastena hiṅgusahitārkavijīrṇapatra-
	liptena daṣṭakamukhaṃ bahuśaḥ pidadhyāt /
dṛṣṭaṃ tad etad acirād agadaprabhavāt
	sarpādijaṃ garalam āśu vināśam eti // 3.32 //

katakabījasupakvakaṣāyake
	bahubhāvitam ambarakhaṇḍakam /
ravikareṣu viśoṣya tilotthite 
	parikalayya ca nāvanam ācaret // 3.33 //
	
dinakṛj jīrṇapatreṇa lavaṇaṃ hiṅgu vā saha /
piṣṭvā narāmbunā lepo niḥśeṣaviṣanāśanaḥ // 3.34 //

naktamāladalaṃ piṣṭvā mahiṣīśakṛtā samam /
daṃśe nidhāya badhnīyād viṣaśophaharaṃ param // 3.35 //

śītāmbunā candanakalkitena 
	sekaṃ prakurvīta bhujaṃgadaṃśe /
śophaṃ sadāhaṃ rujam āśu hanti
	naiśaṃ tamo bālaravir yathaitat // 3.36 //
	
kṛṣṇapakṣe ca pañcamyāṃ śigrubījaṃ samāhṛtam /
turyāronendusaṃjñena yojayitvā punar bhiṣak // 3.37 //

ketakīmūlaniṣvavāthe supiṣṭvā gulikīkṛtā /
ṭaṅkaṇaṃ cūrṇayitvātra samāliṇya viśoṣitā // 3.38 //

mūtrasaṅge viṣārtānāṃ prayoktavyā sukhāmbunā /
guptam etat paraṃ śāstre bhiṣagbhiḥ sumanīṣibhiḥ // 3.39 //

%[trimūrti]

nimbanīlīkarañjānāṃ mūlaṃ tatpatravāriṇā /
piṣṭvā pānādinā sadyo nihanti nikhilaṃ viṣam // 3.40 //

%[guṭikāḥ]

kośātakīvacāhiṅguśirīṣaṃ vyoṣasaṃyutam /
arkakṣīreṇa sampiṣṭvāpy ajamūtre 'thavā punaḥ // 3.41 //

śigruvalkarase pānaṃ nasyaṃ droṇodakena ca /
rasena nāgavallīnām añjanaṃ parikalpayet // 3.42 //

%[aśvagandhādiguṭikā (laghu)]

rambhāmbhasā bhāvitam aśvagandhaṃ
	vacā śiriṣaṃ ca kaṭutrayaṃ ca /
pānādi tat tat kriyayopayogād
	uttiṣṭhate takṣakadaṣṭako 'pi // 3.43 //
	
kaṇāviṣau saindhavaṭaṅkaṇau ca 
	sampiṣya hiṅguṃ haritālayuktam /
vajrāmbunā tāṃ gulikāṃ ca kṛtvā 
	pānādi vaikuṇṭhajalena kuryāt // 3.44 //

%[mṛtasaṃjīvani]

śirīṣabījaṃ viṣaśaribe ca 
	vacāṃ rasāḍhyāṃ haritālayuktām /
sadevadālībakulāsthihiṅgu-
	manaḥśilāvyoṣapalāṇḍuyuktām // 3.45 //
	
vajrāmbupiṣṭāṃ gulikāṃ ca kṛtvā
	chāyāsu śuṣkāṃ khalu koṣṇatoye /
pānaṃ ca lepaṃ nṛjalena sarvaṃ
	nasyaṃ ca vaikuṇṭhajalena kuryāt // 3.46 //
	
tenaiva śiraso lepaḥ stanyenāñjanam eva ca /
mṛtasaṃjīvanisaṃjñā gulikaiṣā viṣāpahā // 3.47 //

śakrajicchaktinirbhinnaḥ saumitrīsukhadāyinī /
mṛtasaṃjīvanī pūrvaṃ tadvan nṛṇāṃ sukhāvahā // 3.48 //

%[hiṅgvādiguṭikā]

hiṅguvyoṣāśvagandhāmahiṣaśiśuśakṛtsaindhavais tulyabhāgair
	arkendukṣīra piṣṭvā punar api gulikā bhāvitā saptavāram /
pānādyaiḥ kṣvelajālaṃ jayati vamati ced daṣṭakaḥ pītamātre 
	mṛtyor gehaṃ prayāti drutataram amunā śambhunā rakṣito 'pi // 3.49 //

%[aśvagandhādiguṭikā (bṛhat)]
	
naktamālatarukoṭaramadhye
	nikṣiped atha turaṃgamagandhām /
tanmukhaṃ ca śakalena kenacid 
	dārujena sutarāṃ pidhāya ca // 3.50 //

māsam atra nihitāṃ punaś ca tām
	evam eva picumandakoṭare /	
sthāpanena pariśodhya tāṃ punaḥ 
	koṭare 'pi ca kadambadāruje // 3.51 //
	
dīrghavṛntatarukoṭhare 'thavā
	saṃnidhāya pariśodhya pūrvavat /
taṇḍulīyakaniśādvayānvitāṃ
	vatsanābhadhavalārkasaṃyutām // 3.52 //

hematāmrarajasā ca melitāṃ
	nīlikādalarasena peṣayet /
vāsaratritayayugmam athaikaṃ	
	candanāmbuni ca pañcavāsaram // 3.53 //

nāgarotthasalile dinatrayaṃ 
	peṣayec ca gulikāṃ vidhīyatām /
etad eva phaṇināṃ viṣe 'khile 
	ghoṇasādigarale ca yojayet // 3.54 //

alam eṣa prabhāveṇa sarvatra garalāmaye /
kim anyair garalārtānāṃ auṣadhaiḥ parikalpitaiḥ // 3.55 //

%[viṣahārilehyam]

mṛdaṅgaphalikābījaṃ svarase nāgavīrudhaḥ /
samyak piṣṭvā tato dhīmān nidadhyāt kāṃsyabhājane // 3.56 //

tatas tasya jalaṃ śuddham uddhṛtya śubhabhājane /
nimbatailaṃ samānāṃśam atra kṛtvā bhiṣagvaraḥ // 3.57 //

gandhakaṃ cūrṇayitvāsmin yuñjyāt pañcamabhāgikam /
tattulyaṃ śivabījaṃ ca tāmbūlarasaśodhitam // 3.58 //

ullikhet pāṇinā sarvam ekīkṛtya yathāvidhi /
yāvan nirjalam etat syād garalaghnarasāyanam // 3.59 //

maricaṃ śvetaguñjāyāḥ phalaṃ bakulabījakam /
jambīrasalile samyak piṣṭvā ca viṣamohite // 3.60 //

añjanaṃ nayanadvandve karotu nikhile viṣe /
rasena hiṅgu maricaṃ saguñjā bakulāsthi ca // 3.61 //

vaikuṇṭhatoye sampiṣṭvā nāvanaṃ viṣanāśanam /
kaṭutumbīphalāsthīni śivaretaś ca gandhakam // 3.62 //

piṣṭvā śirīṣapatrāṇāṃ rasena divasatrayam /
kaṭutumbīrase dattvā taiḥ kalkaiḥ vipaced ghṛtam // 3.63 //

tatpralepāt viṣaṃ hanyād darvyādīnāṃ dantakṣate /

%[stambhitaviṣacikitsā]

upakuñjikayā siddhaṃ kvāthaṃ kṣīrasamanvitam // 3.64 //

pītvā viṣaṃ jayet stabdham apathyācaraṇādibhiḥ /
śirīṣasāramūlatvakpatrapuṣpaphalaiḥ kṛtaḥ // 3.65 //

kvāthaḥ pītaḥ sasarpiṣko nihanty āśu purātanam /
garalaṃ dhātulīnaṃ vā payasā kvathito 'thavā // 3.66 //

garavegayuto vaiṣaḥ kvāthas tatra tarāṃ hitaḥ /
śītodakena daṣṭasya dhārāṃ mūrdhani kārayet // 3.67 //

ghṛtākte nitarāṃ śaityaṃ yāvat syāt tāvad ācaret /
tatas tu jaḍatāśāntyai maricaṃ koṣṇavāriṇā // 3.68 //

peyaṃ tadviṣanirhāre salilaṃ paramauṣadham /
viṣāpāye 'dhikaṃ kruddhaṃ doṣaṃ paścād upācaret // 3.69 //

śamanaiḥ śodhanair yadā yathāvad vihitauṣadhaiḥ /
nīlīdalarase siddhaṃ ghṛtaṃ tanmūlakalkitam // 3.70 //

%[maṅgalam]

snehanārthaṃ prayuñjīta viṣārteṣu paraṃ hitam /

yo vā lokān viṣārtān sukhayati nitarāṃ pakṣajaiḥ sāmaghoṣair
	yo 'sau daityāriketau vilasati hariṇādhiṣṭhitaṃ taṃ khagendram /
cañcatsauvarṇapakṣāñcitaṃ dhavalagalaprollasatsarparājaṃ
	vande vandāruvṛndān abhimataphalasaṃdohanaiḥ pūrayantam // 3.71 //
	
ajñānād athavā bhrāntyā yad asamyag mayoditam /
samyag ālokya tatsarvaṃ kṣantum arhanti sajjanāḥ // 3.72 //

// śubham astu //