Indranandi and Chandra Shekhar Shastri. Srijvalamalini kalpa : bhasha tika aura mantra tantra yantra sahita. Surata: Digambara Jaina Pustakalaya 1964. Print. Input by A. Michael Ullrey (2012) This file revised for private use by M. Slouber (2013) Transcription of Jvālāmālinīkalpa. Hindi titles and colophons. Mantras rendered into Sanskrit are transcribed (possibly found in root text or as marginalia to mss). Hindi commentary not included. Corrections and emendations are noted. I have not emended the idomatic sandhi or spelling unless errors are definite typos. Send corrections to ullreyaa@gmail.com ____________________________________________________________________________ Jvālāmālinīkalpaḥ \section{prathamaḥ paricchedaḥ} candraprabhajinanāthaṃ candraprabham indranandimahimānaṃ / jvālāmālinyarcitacaraṇasarojadvayaṃ vande // 1 // kumudadaladhavalagātrā mahiṣamahāvāhinojvalābharaṇa / māṃ pātu vahnidevī jvālāmālākarālāṅgī // 2 // jayatād devī jvālāmāliny udyatriśūlapāśa ūṣā / kodaṇḍakāṇḍaphalavaradacakracihnojjvalāṣṭabhujā // 3 // arhatsiddhācāryopādhyāyān sakalasādhumunimukhyān / praṇipatya muhur muhur api vakṣye 'haṃ jvālanīkalpam // 4 // dakṣiṇadeśe malayahemagrāme munir sa mahātmāsīt / helācāryo nāmnā draviḍagaṇādhīśvaro dhīmān // 5 // tacchiṣyā kamalaśrī śrutadevī vā samastaśāstrajñā / sā brahmarākṣasena grahītā raudreṇa karmavaśāt // 6 // rodati hāhākāraiḥ sphuṭāṭṭahāsaṃ tanoti sandhyāyāṃ / japati paṭhaty atha vedān hasati punaḥ kaha kaha dhvaninā // 7 // ko sā vāste mantrī yo mocayati svamantraśaktyā māṃ /%corrupt? vaktīti sāvalepaṃ savikāraṃ jṛmbhaṇaṃ kurute // 8 // dṛṣṭvā tām iti duṣṭagraheṇa paripīḍitāṃ munīndro 'sau / vyākulito 'bhūt tatpravidhānakartavyatāmūḍhaḥ // 9 // tadgrahavimokṣaṇārthaṃ tadgrahasamīpanīlagiriśikhare / vidhinaiva vahnidevāṃ sa sādhayāmāsa munimukhyaḥ // 10 // dinasaptakena devyā pratyakṣībhūtayā puraḥsthitayā / munir uktaḥ kiṃ kāryaṃ tavāryya vada munir uvācetthaṃ // 11 // kāmārthā hy aihikaphalasiddhārthaṃ devinoparuddhāsi / kiṃtu mayā kamalaśrīgrahamokṣāyoparuddhāsi // 12 // tasmāt tad grahe mokṣaṃ kuru devy etāvad eva mama kāryaṃ / tadvacanaṃ śrutvā sā babhāṇa tad idaṃ kiyanmātraṃ // 13 // mā manasi kṛthāḥ khedaṃ mantreṇānena mokṣayet yuktvā / mṛdutaram āyasapatraṃ vilikhitamantraṃ dadau tasmai // 14// tanmantravidhim ajānan punar api muniyo babhāṇa tāṃ devīṃ / mā 'smin vedmi na kim apy aham ato vitṛtye tad abhidehi // 15 // tasmai tayā tatas tad vyākhyātaṃ sopadeśam atha tattvaṃ / punar api tadbhaktivaśād dadāmi tatsiddhavidyetthaṃ // 16 // sādhanavidhinā yasmai tvaṃ dāsyasi homajapavihīno 'pi / bhavitā saṃsiddhavidyā no dāsyasi yasya so 'tra punaḥ // 17 // udyānavane ramye jinabhavane nimnagātaṭe puline / giriśikhare 'nyasmin vā sthitvā nirjantuke deśe // 18 // prajāpya niyataṃ tathā yutaṃ hutvā prakarotu / prakarotu pūrvasevāṃ praṇigadyaivaṃ svadhāmagatā // 19 // tatra sthita evaṃ tatas tam asau daṃdahyamānam ādhyāya / dahanākṣarai rudantaṃ duṣṭaṃ nirghāṭayāmāsa // 20 // nirghāṭito grahaś ced yā tv ekaṃ bhūtadahana"rararara"bījaṃ / śeṣadaśanigrahāṇāṃ kim asty asādhyo grahaḥ ko 'pi // 21 // devyādeśāc chāstraṃ tatpunar jvālinīmataṃ tataś cedaṃ / tacchiṣyo gāṅgamunir nīlagrīvo bijābjakhyo // 22// bhāryākṣāntarasabdā viruvaṭṭaḥ kṣullakas tathety anayā / guruparipāṭyā vicen na sampradāyena vāgacchat // 23 // kandarpeṇa jñātaṃ tenāpi svanuta nirviśeṣāya / guṇanandiśrīmunaye vyākhyātaṃ sopadeśaṃ tat // 24 //%Gunanandi lived c.900 according to Rice 1921: 28. pārśve tayor ddhayor api tac chāstraṃ granthato 'rthataś cāpi / muninendranandināmnā ya samyag īḍitaṃ viśeṣeṇa // 25 //%Indranandi kliṣṭaṃ granthaṃ prāktanaśāstraṃ tadeti svacetasi nidhāya / tenendranandimuninā lalitāryāvṛtagītādyaiḥ // 26 // helācāryoktārthaṃ granthaparāvartanena racitam idaṃ / sakalajagadekavismayajagati janahitakaraṃ śṛṇuta // 27 // mantrigrahasanmudrāmaṇḍalakaṭutailayantravaśyasutantraṃ / snapanavidhir nīrājanavidhir atha sādhanavidhiś ceti // 28 // adhikārād eṣāṃ daśa cidātmanāṃ svarūpanirdeśaṃ / vakṣye 'haṃ saṃkṣepāt prakaṭaṃ devyā yathoddiṣṭaṃ // 29 // maunīr niyamitacitto medhāvir bījadāraṇasamarthaḥ / māyāmadanamado na sidhyati mantrir na saṃdehaḥ // 30 // samyagdarśanaśuddho devyarcanatatparo vratasametaḥ / mantrajapahomanirato nālasyo jñāyate mantrī // 31 // devagurusamayabhaktaḥ savikalpaḥ satyavāk vidagdhaś ca / vākpaṭur apagataśukraḥ śuciraudramanā bhaven mantrī // 32 // devyāḥ padayugabhakto helācāryakramābjabhaktiyutaḥ / svagurūpadiṣṭamārgeṇa vartate yaḥ sa mantrī syāt // 33 // vidyāgurubhaktiyute tuṣṭiṃ puṣṭiṃ dadāti khalu devī / vidyāgurubhaktiviyukte cetasi dveṣṭi sutarāṃ sā // 34 // samyagdarśanadūro vākkuṃṭhapūchāṃdaso mayasametaḥ / śūnyahṛdayaśca lajjaḥ śāstre 'smin no bhaven mantrī // 35 // iti helācāryapraṇītārthaṃ śrīmānindranandimunīviracitagranthajvālāmālinīkalpasya mantrīlakṣaṇam prathamaḥ paricchedaḥ samāptaḥ // \section{dvitiya pariccheda} atihṛṣṭam ativiṣaṇaṃ bhavāntarasnehavairasambandhaṃ / bhītaṃ cānyamanaskaṃ gṛhāḥ pragṛhṇanti bhuvi manujaṃ // 1 // ratikāmā balikāmā nihantukāmā grahāḥ pragṛhṇanti / vaireṇa hantukāmā gṛhṇanty avaśeṣakāraṇaiḥ śeṣāḥ // 2 // te 'pi grahā dvidhā syur divyādivyagrahaparibhedena / divyāś cāpi dvidhā puruṣastrīgrahavibhedena // 3 // puruṣagraho 'tha puruṣaṃ striyaṃ tathā strīgraho na gṛhṇāti / puruṣagrahas tu vanitāṃ gṛhṇāti strīgṛhaḥ puruṣaṃ // 4 // ratikāme grahaniyamaḥ prokto 'yaṃ netaratra niyamo 'sti/ puruṣagṛho 'pi puruṣaṃ gṛhṇāti strīgṛho 'pi vanitānāṃ // 5 // devo nāgo yakṣo gandharvo brahmarākṣasaś caiva / bhūto vyantaranāmeti sapta puruṣagrahās te syuḥ // 6 // devaḥ sarvatra śucir nāgaḥ śete bhanakti sarvāṅgaṃ / kṣīraṃ pibati ca nityaṃ yakṣo roditi hasati bahudhā // 7 // gandharvo gāyati susvareṇa su brahmarākṣasaḥ sandhyāyāṃ / jayati ca vedān paṭhati striṣv anuraktaḥ sagarvaś ca // 8 // netre visphārayati tv aṃśagati jṛṃbhati manoti hasti ca bhūtaḥ / mūrcchati roditi dhāvati bahumojī vyantaras tathā bhuvi patati // 9 // divyapuruṣagṛhāṇāṃ lakṣaṇam evaṃ mayā samuddiṣṭhaṃ / divyastrīgrahalakṣaṇam adhunā vyāvarṇyate śṛṇuta // 10 // kālī tathā karālī kaṅkālī kālarākṣasasī jaṅghī / pretāśinī ca yakṣī vaitālī kṣetravāsinī ceti // 11 // kṛṣṇaṃ bhavec charīraṃ hṛtkaralocanāni dahyante / kālyām api dehasya karālikārto na bhankte 'nnaṃ // 12 // mukham āpāṇḍuram aṅgaṃ kṛśaṃ ca kaṅkālikāgṛhītasya bhramati / niśi vadati kaulikam athāṭṭahāsaṃ karoti rākṣasyārtaḥ // 13 // jaṅghīgrahītamanujau mūrcchati rodati kṛśaṃ śarīraṃ syāt / pretāśinīgṛhītaś cakitau vā bhī karadhvaninā // 14 // uttiṣṭati daṣṭo 'ṣṭaḥ sa eva vīragraho budhaiḥ proktaḥ / māsadvitayāt paratas tasya cikitsā na loke 'sti // 15 // bhoktuṃ na dadāti na ca priyāṅganā saṃgamaṃ tathā kartuṃ / svayam eva pracchannaṃ jīvati sahate na vaṭayakṣī // 16 // śuṣyati mukhaṃ kṛśaṃ syād gātraṃ vaitālikā grahī tasya / tatkṣetravāsinī pīḍito naro narti hā hasati // 17 // vidyunnibham āveśaṃ gṛhṇāti ca vadati kaulikī bhāṣāṃ / dhāvati vege neti strīgrahasallakṣaṇaṃ proktaṃ // 18 // mithyāgrahas tathānye vidyante tān api vidvān saḥ / satyagrahān prakurvanti śemuṣī vaibhavavalena // 19 // a ka kha ga gha jaiś ca utatapair ya śa ra ṣa la sa la kṣa va ha ra laiś cānyonya / parivartitai rala yutair nidṛṣṭaṃ bhūtadevakaulikam etat // 20 // daṃṣṭrāśṛṅkhalanāmād anugrahāḥ śākhilaś ca śaśanāgaḥ / grīvābhaṅgoccalitau ṣaḍapasmāragrahāḥ proktāḥ // 21 // ye te grahā hy adivyā muñcati na jīvitaṃ vinā puṇyāt / sādhyās tantre 'py eṣāṃ mantraṃ dhyāne punar nastaḥ // 22 // iti helācāryapraṇītārthaṃ śrīmānindranandimunīviracitagranthajvālāmālinīkalpasya divyādivyagrahādhikāraḥ dvitīyaḥ paricchedaḥ samāptaḥ // \section{tṛtīyaḥ paricchedaḥ} sakalīkaraṇena vinā mantrī stambhādinigrahavidhāne / asamarthas tenādau sakalīkaraṇaṃ pravakṣyāmi // 1 // ubhayakarāṅguliparvasu vaṃ maṃ haṃ saṃ tathaiva taṃ bījaṃ / vinyasya tena paścāt kuryāt sarvāṅgasaṃśuddhiṃ // 2 // vāmakarāṅguliparvasu rāṃ rīṃ rūṃ rauṃ raḥ nyasec ca raṃ bījaṃ / hrāṃ hrīṃ hraṃ hrauḥ hraḥ punar etāny api vinyaset tadvat // 3 // vāmādīny etāny eva devi pāṭau ca jaghanam udaraṃ vadanaṃ / śīrṣaṃ rakṣa yugaṃ svāhāṃ tāny ātmāṅgapañcake vinyasya // 4// [Mantra:] oṃ vaṃ rāṃ hrīṃ jvālāmālinī mama pādau rakṣa 2 svāhā / oṃ maṃ rīṃ hrīṃ jvālāmālinī mama jaghanaṃ rakṣa 2 svāhā / oṃ haṃ rūṃ hrūṃ jvālāmālinī mama udaraṃ rakṣa 2 svāhā / oṃ saṃ rauṃ hrauṃ jvālāmālinī mama vadanaṃ rakṣa 2 svāhā / oṃ taṃ raḥ hraḥ jvālāmālinī mama śīrṣaṃ rakṣa 2 svāhā / āpādamastakāntaṃ dhyāyej jājvalyamānam ātmānaṃ / bhūtoragaśākinyo bhittvā naśyanti duṣṭamṛgāḥ // 5 // kṣāṃ kṣīṃ kṣūṃ kṣeṃ kṣaiṃ kṣoṃ kṣauṃ kṣaṃ kṣaḥ prācyādi dikṣu vinyaset / mūlād āparyantā diśābaṃghaṃ karotīdaṃ // 6 // ātmānam abhisamantāc caturasraṃ vajrapañjaram akhaṇḍaṃ / dhyāyet pītaṃ dhīmān abhedyam anyair idaṃ durgaṃ // 7 // mantrajapahomakāle nopadravati sumantriṇaṃ kaścit / duṣṭagraho jighāṃsur na laṅghate durgamadhyagataṃ // 8 // bhūtiṣu saptabhiṣu tribhū koṣṭā sarvadigmukhāḥ / lekhyā vidhānavat tryekacatvāriṃśatpadapramāḥ // 9 // nava tattvāny ekaikaṃ navapadavindhyor likhed vidhikramaśaḥ / tatkoṇatripadacatuṣkaiḥ dvādaśapiṇḍān pradakṣaṇataḥ // 10 // atrāṣṭame samuddeśe dvādaśa piṇḍākṣākāra piṇḍādyāḥ / stambhādiṣu grahāṇāṃ nigrahaṇaṃ cāpi vakṣyante // 11 // "kṣalvvyrūṃ hlavyrūṃ bhalvyrūṃ malvyrūṃ yalvyrūṃ palvṛyrūṃ dhalvyrūṃ jalvyrūṃ khalbyrūṃ chamlvyrūṃ chamlvryūṃ kalvyrūṃ kamlvyrūṃ." vilikhec ca jayāṃ vijayām ajitāṃ aparājitā sa jaṃbhāṃ / mohāṃ gaurīṃ gāndhārīṃ cakroṃ blūṃ pārśeṣva oṃ jādikāḥ // 12 // svāhāntāḥ kṣīṃ klīṃ pārśvastheṣu hrāṃ hrīṃ hrūṃ hraiṃ hraḥ catuḥkoṣṭeṣu vilikhet / rekhāgreṣṭhakhileṣu ca vajrāny atha vajrapañjaraṃ proktam // 13 // piṇḍeṣu ha bhānāṃ devyavidhānaṃ pṛthak pṛthak likhyaṃ / tān strīnekenaiva praveṣṭayen madhyapiṇḍena // 14 // kharakeśaram aṣṭadalaṃ kamalaṃ vāhyai kramād daleṣu likhet / aṣṭai brāhmaṇyādyā brahmādi namontimā mātṛḥ // 15 // pa ra gha ū ṣa cha ṭha va piṇḍān cāṣṭau śeṣān pṛthak kramād vilikhet / tathaiva graṇa vādyān navatattvanamontimān mantrī // 16 // kroṃ sarvadalāgreṣu hrīṃ sarvadalāntareṣu likhet / oṃ navatattvaṃ jvālinī nāma ity āveṣṭayed bāhye // 17 // "Oṃ hrīṃ klīṃ blūṃ drāṃ drīṃ hrāṃ āṃ kroṃ kṣīṃ jvālāmālinyai namaḥ /" itthaṃ kathi tasyāsya jvālinyāḥ paramamūlamantrasya / madhye dhyāyan mātṛbhir aṣṭābhiḥ parivṛtāṃ devīṃ // 18 // candraprabhajinanāthaṃ candraprabham indranandimahimānaṃ / bhaktyākirīṭamadhye vibhrāṇaṃ khotamāṅgena // 19 // kumudadaladhavalagātrāṃ mahiṣārūḍhāṃ samujjvalābharaṇaṃ / śrījvālini trinetrāṃ jvālāmālākarālāṅgī // 20 // pāśatriśūlakārmukaropaṇa ūṣa cakra phalavara pradānāni / dadhantī svakarair aṣṭamayakṣeśvarīṃ puṇyāṃ // 21 // śrīmacchabdakaśāṅkuśaṃ hariyutaṃ kūṭaṃ sa bindūṃ likhet / bāṇān dvādaśapiṇḍa mātṛsahitān śūnyaiś caturbhir yutān // kṣatriṃ vajra su pañjarāntaragato duṣṭair alaṅghyo bhavet / śākinyādimahāgrahān vitathān raudrān samuccāṭayet // 22 // "śrīmat āṃ krau ī kṣāṃ drāṃ drīṃ klīṃ blūṃ saḥ kṣalvvyrūṃ hlavyrūṃ bhalvyrūṃ malvyrūṃ yalvyrūṃ palvṛyrūṃ dhalvyrūṃ jalvyrūṃ khalbyrūṃ chamlvyrūṃ chamlvryūṃ kalvyrūṃ kamlvyrūṃ kṣīṃ kṣūṃ kṣoṃ kṣaḥ" pātraṃ muktvā mantrī balī hi matvā gṛhāḥ prayānti yadi / tatrāpyāśā bandhaṃ kuryād itthaṃ sa nāpaiti // 23 // oṃ hrāṃ hrīṃ hrūṃ hrauṃ hraḥ jvālinī pādau ca jaghanamudaraṃ vadanaṃ / śīrṣaṃ rakṣa dvaya homāntam paragātra pañcake saṃstāpya // 24 // "oṃ hrāṃ hrīṃ hrūṃ hrauṃ hraḥ jvālāmālinī pātrasya pādau jaghanaṃ udaraṃ vadanaṃ śīrṣaṃ rakṣa rakṣa svāhā" kṣa ha bha ma ya ra ūkāntai pūchakāra pūrṇenduyuktanirviṣabījaiḥ / bindūrdhvarephasahitair malavarayūṃ saṃyutair dviṣadvidabījaiḥ // 25 // stambhana stobhana tāḍanam āndhyapreṣaṇaṃ dahanabhedanaṃ bandhāḥ / grīvābhaṅgaṃ gātrachedanahananam āpyāyanaṃ grahāṇāṃ kuryāt // 26 // hāsyānnirodhaśūnyaṃ svaro dvitīyaś caturthaṣaṣṭau ca / oṃkāro binduyuto visarjanīyaś ca pañcakalāḥ // 27 // oṃ kūṭa piṇḍa pañcasvarasaṃyutakūṭapañcakaṃ sa nirodhaṃ / duṣṭagrahāṃs tathā dvi stambhamantra iti phaṭ 2 ghe ghe // 28 // "oṃ kṣalvyrūṃ jvālāmālini hrīṃ klīṃ blūṃ drāṃ drīṃ kṣāṃ kṣīṃ kṣūṃ kṣauṃ kṣaḥ hāḥ duṣṭagrahān stambhaya 2 hāṃ āṃ kroṃ kṣīṃ jvālāmāliny ājñāpayati huṃ phaṭ 2 ghe ghe //" oṃ śūnyapiṇḍapañcasvarayuta habījapañcakaṃ sa nirodhaṃ / stobhanamantraḥ sarvagrahān athākarṣaya dvayaṃ saṃvauṣaṭ // 29 // "oṃ halvyrūṃ jvālāmālini hrīṃ klīṃ blūṃ drāṃ droṃ gvīṃ hāṃ hīṃ hūṃ hauṃ haḥ hāḥ sarvaduṣṭagrahān stobhaya 2 ākarṣaya 2 hāṃ āṃ koṃ kṣīṃ jvālāmāliny ājñāpayati saṃvauṣaṭ" bhakti bha piṇḍo bhrāṃ bhrīṃ bhrauṃ bhraḥ sannirodhasahitaṃ ca / duṣṭagraham atha tādaya hūṃ phaṭ ghe ghe iti tāḍanamantraḥ // 30 // "oṃ bhalvyrūṃ jvālāmālinī hrīṃ klīṃ blūṃ drāṃ drīṃ bhrāṃ bhrīṃ bhrūṃ bhrauṃ bhraḥ hāḥ duṣṭagrahān tāḍaya 2 hāṃ āṃ kroṃ kṣīṃ jvālāmāliny ājñāpayati huṃ phaṭ 2 ghe ghe /" vinayādimapiṇḍo mrāṃ mrīṃ mrūṃ mrauṃ mras tathaiva saṃnirodhaḥ / huṃ phaṭ ghe ghe sarvagrahanāmnā vajramayaśūcyā // 31 // akṣīṇi visphoṭaya dvis tathaiva huṃ phaṭ ghe ghe / akṣisphoṭanamantro mudrāpy asyākṣibhañjinī nāma // 32 // oṃ malvyrūṃ jvālāmālinī hrīṃ krīṃ blūṃ drāṃ grīṃ mrāṃ mrīṃ mrauṃ mraḥ duṣṭagrahān hūṃ phaṭ sarveṣāṃ duṣṭagrahāṇāṃ vajramaya sūcyā akṣīṇi sphoṭaya sphoṭaya hāṃ āṃ kroṃ kṣīṃ jvālāmāliny ājñāpayati huṃ phaṭ ghe ghe / bhaktyādi vāyupiṇḍo ya ya ya ya yāḥ yāḥ grahānatha samastān dvi preṣaya ghe ghe huṃ jaḥ jaḥ jaḥ preṣaṇa sumantraḥ // 33 // oṃ yalvyrūṃ jvālāmālini hrīṃ klīṃ blūṃ drāṃ drīṃ ** ya ya ya yāḥ sarvaduṣṭagrahān preṣaya 2 ghe ghe hāṃ āṃ kroṃ krīṃ jvālāmāliny ājñāpayati huṃ jaḥ jaḥ jaḥ / vāmādir agnipiṇḍaḥ śihkimaddevī jvaladvayaṃ ra ra ra ra rāṃ rāṃ / prajvala huṃ dhagayuga dhūṃ dhūṃ dhūmāndhakāriṇī jvalanaśikhe // 34 // devān nāgān yakṣān gandharvān brahmarākṣasān bhūtān / śatakoṭidevatās tāḥ sahasrakoṭiṃ piśācarājānaṃ // 35 // daha daha pada pratipadaṃ ghe sphoṭaya mārayeti yugalaṃ ca / dahanākṣi pralaya dhagaddhagitamukhī jvālinī hrāṃ hrīṃ // 36 // hrūṃ hrauṃ hraḥ sarvagrahahṛdayaṃ hūṃ daha daheti mantrapadaṃ / ha ha ha ha hāḥ hāḥ phaṭ ghe ghe homa mantro 'yam // 37 // "oṃ ralbthrūṃ jvālāmālini hrīṃ klīṃ blūṃ drāṃ drīṃ jvala jvala ra ra ra ra rāṃ rāṃ jvala prajvala prajvala huṃ huṃ dhaga dhaga dhū dhū dhūmāndhakāriṇi jvalanśikhe devān daha daha nāgān daha daha yakṣān daha daha gandharvān daha 2 brahmarākṣasān daha 2 bhūta grahān daha 2 vyanatara grahān daha 2 sarva duṣṭagrahān daha 2 śatakoṭi devatān daha daha sahasra koṭipiśācarājānaṃ daha 2 lakṣakoṭi apsmāra grahān daha daha ghe ghe sphoṭaya sphoṭaya māraya māraya dahanākṣi pralaya dhagaddhagita mukhi jvālāmālini hrāṃ hrīṃ hrūṃ hrauṃ hraḥ sarvaduṣṭagrahahṛdayaṃ huṃ daha 2 paca 2 chinda 2 bhinda 2 ha ha ha ha hāḥ hāḥ āṃ kroṃ kṣīṃ jvālāmāliny ājñāpayati huṃ phaṭ ghe ghe /" agnitrikoṇakuṇḍe madhuratrayasarvadhānyasarvapalavaṇaiḥ / rājapalāśaśamitarukāṣṭaiḥ kuryād budho homaṃ // 38 // bhūtākhyāṃ gāyatrīm uccārya triḥ sakṛd dhamed agniṃ / trīn vārāgnity agner ādau saṃdhukṣaṇaṃ kuryāt // 39 // "oṃ vajratuṇḍāya dhīmahi ekadaṃṣṭrāya dhīmahi amṛtaṃ vākyasya saṃbhavet tanno dahaḥ pracodayāt" praṇavanaghapiṇḍapañcakalāyutatalarephayutaṃ ghakāranirodhaṃ / ghaṃ ghaṃ khaṃ khaṃ khaḍgarāvaṇa sadvidyayātha ghātayayugalaṃ // 40 // saccandrahāsena dvicchedaya bhedaya dviḥ ūṃ ūṃ khaṃ khaṃ / haṃ saṃ phaṭ 2 ghe 2 mantro 'yaṃ jaṭha 2 bhedi syāt // 41 // "bhalbyrūṃ jvālāmālini hrīṃ klīṃ blūṃ drāṃ drīṃ ghrāṃ ghrīṃ ghrūṃ ghrauṃ ghraḥ hāḥ ghaṃ ghaṃ khaṃ khaṃ khaḍgarāvaṇa sadvidyayā ghātaya 2 saccandrahāsakhaḍgena chedaya 2 bhedaya 2 ūṃ ūṃ khaṃ khaṃ haṃ saṃ hāṃ āṃ kroṃ kṣīṃ jvālāmāliny ājñāpayati huṃ phaṭ 2 ghe ghe / praṇava nasahita ūpiṇḍo guptoccaritaḥ svavāyunirgamanaḥ / hāḥ pūrṇendusametaḥ syāt muṣṭigrahaṇa mantro 'yaṃ // 42 // "oṃ jalvyrūṃ jvālāmālini hrīṃ klīṃ blūṃ drāṃ drīṃ hājaḥ" piṇḍena vinā hā phaṭ ghe ghe mantreṇa tatra cānyasmin / kuryād grahasaṃkrāmaṃ muṣṭivimokṣeṇa sanmantrī // 43 // "hāḥ phaṭ ghe ghe" piṇḍaḥ sa eva vinayādikasvapañcatattvānvitaḥ sannirodhaḥ / sarveṣāṃ grahanāmnāṃ kuru sannigrahās tathā hraṃ phaṭ ghe ghe // 44 // "oṃ jhalvyrūṃ jvālāmālini hrīṃ klīṃ blūṃ drāṃ drīṃ jhrāṃ jhrīṃ jhra jhrauṃ jhraḥ hāḥ sarvaduṣṭagrahān stambhaya stambhaya tāḍaya 2 akṣīṇi sphoṭaya 2 preṣaya 2 bhedaya 2 hāḥ hāḥ hāḥ āṃ kroṃ kṣīṃ jvālāmāliny ājñāpayati huṃ phaṭ ghe ghe //" oṃ kāntapiṇḍa pañcasvarayuta talarephasahita kaparaṃ ca / hāḥ phaṭ ghe sarvagrahagalabhaṅgaṃ kuru yugaṃ ghe ghe // 45 // oṃ khalvyrūṃ jvālāmālini hrīṃ klīṃ blūṃ drāṃ drīṃ khrāṃ khrīṃ khraṃ khrauṃ khraḥ hāḥ phaṭ ghe ghe sarveṣāṃ grahāṇāṃ gala maṃgaṃ kuru 2 hāṃ āṃ kroṃ kṣīṃ jvālāmāliny ājñāpayati huṃ phaṭ ghe ghe / bhaktyādi cāntapiṇḍaḥ pañcakalā rephayukta cāntanirodhaḥ / sarveṣāṃ grahanāmnā mantrāṇi chinda phaṭ phaṭ ghe ghe // 46 // oṃ chamlvyrūṃ jvālāmālini hrīṃ klīṃ blūṃ drāṃ drīṃ chrāṃ chrīṃ chraṃ chrauṃ chraḥ hāḥ sarveṣāṃ grahanāmnā mantrāṇi chinda chinda hāṃ āṃ kroṃ kṣīṃ jvālāmāliny ājñāpayati huṃ phaṭ ghe ghe // bhaktisahitendupiṇḍaḥ blīṃ hāḥ sarvagrahāṃstu ṣāṣāṇaiḥ / tāḍaya tāḍaya bhūmau dvipātaya hūṃ yugaṃ ca phaṭ 2 ghe ghe // 47 // oṃ ṭhalvryūṃ jvālāmālini hrīṃ klīṃ blūṃ drāṃ drīṃ blīṃ hāḥ sarvaduṣṭagrahān taḍitpāṣāṇeḥ tāḍaya 2 bhūmau pātaya 2 hāṃ āṃ kroṃ kṣīṃ jvālāmāliny ājñāpayati huṃ phaṭ ghe ghe // vinayasya eva piṇḍas tadīyamatha tattvapañcakaṃ nirodhaḥ / sarveṣāṃ grahanāmnāṃ kuru sarvanigrahāṃ su phaṭ ghe ghe // 48 // oṃ klvyrūṃ jvālāmalini hrīṃ klīṃ blūṃ drāṃ drīṃ vrāṃ vrīṃ vrūṃ vrauṃ vraḥ hāḥ sarvaduṣṭagrahān stambhaya 2 stobhaya 2 tāḍaya 2 ūkṣīṇi sphoṭaya 2 preṣaya 2 daha 2 bhedaya 2 bandhaya 2 grīvāṃ bhaṅgaya 2 antrāṇi chedaya chedaya hana 2 hāṃ āṃ kroṃ kṣīṃ jvālāmāliny ājñāpayati huṃ phaṭ ghe ghe / vinayo nirviṣapiṇḍa svapañcatattvaṃ nirodha sahitaṃ ca / sarvagrahān samudre dvir majjaya hūṃ tathaiva phaṭ phaṭ ghe ghe // 49 // oṃ kmlvyrūṃ jvālāmālinla hṛīṃ jhīṃ blūṃ drāṃ drīṃ krāṃ krīṃ krūṃ kroṃ kraḥ hāḥ duṣṭagrahān samudre mañjaya 2 hāṃ āṃ kroṃ kṣīṃ jvālāmāliny ājñāpayati huṃ phaṭ 2 ghe ghe / nirviṣapiṇḍaḥ saṃ taṃ vaṃ maṃ haṃ ūṃ grahān atha samastān / utthāpaya dvayaṃ naṭa nṛtya dvitayaṃ tathā svāhā // 50 // jhabhlvyrūṃ jvālāmālini hrīṃ jhīṃ blūṃ drāṃ drīṃ saṃ taṃ vaṃ maṃ haṃ ūṃ sarvaduṣṭagrahān utthāpaya 2 naṭa 2 nṛtya 2 hāṃ āṃ kroṃ hrīṃ jvālāmāliny ājñāpayati svāhā / sarvanirodhavāpyāyanamantreṇānena sākṣataṃ salilaṃ / abhimantrya tāḍayet kṣālayec ca kṛtanigrahaṃ syāt // 51 // ātmāny asmin vā pratibimbe vā da nigrahe vihite / grahanigraho bhaved iti śikhimaddevīmataṃ tathyaṃ // 52 // īṣanātrāṃ nālikām ekaikākṣara su vicyayāveṣṭya / japtetaiḥ saptottaraviṃśatimaṇibhiḥ trisandhyam apy aṣṭaśataṃ // 53 // viṣamaphaṇiviṣamaśākinīviṣamagrahaviṣamamānuṣāṃ sarve / nirviṣatāṃ gatvā te vaśyāḥ syuḥ kṣobham eti jagat // 54 // śabdakaśāṅkuśa caraṇair hayanāgāś coditā yathā yānti budhaiḥ / divyādivyāḥ sarve nṛtyanti tathaiva saṃbodhanataḥ // 55 // vāk tīkṣṇair varamantrair bhitvā duṣṭagrahasya hṛdayaṃ karṇauṃ / yad yac cintayati budhas tat tac codyaṃ karotu bhuvi // 56 // tatkarma nātra kathitaṃ kathitra śāstreṣu gāruḍe sakalaṃ / tadbhedam āpya mantrī yad vakti padaṃ tad eva mantraḥ syāt // 57 // yady acodyaṃ kuryān mantrī kathayatu tadātma pārśvajināya / --ṃ niśamayya vaco yadvakti padaṃ tad eva mantraḥ syāt // 58 // chedana dahana preṣaṇa bhedana tāḍana subandha māṃdya manyadvā / pārśvajināya tad uktvā yad vakti padaṃ mantra syāt // 59 // divyam adivyaṃ sādhyam asādhyaṃ saṃbodhyam apy asaṃbodhyaṃ / bījam abījam jñātvā yadvakti padaṃ tad eva mantraḥ syāt // 60 // bhṛkuṭipuṭaraktalocanabhayaṃkarāṭṭaprahāsahāhāśabdaiḥ / mantrapadaṃ prapaṭhann api yad vakti padaṃ tad eva mantraḥ syāt // 61 // yady acodyaṃ vāñchati tat tat kurute dviṣa dviṣadvidaṃ bījaṃ / tasmād bījaṃ dhyātvā yad vakti padaṃ tad eva mantraḥ syāt // 62 // atibahalājñānamahāndhakāramadhye paribhraman mantrī / labdhopadeśadīpaṃ yad vakti padaṃ tad eva mantraḥ syāt // 63 // na paṭhatu mālāmantraṃ devī sādhayatu naiva vidhineha / śrījvālinīmatajño yad vakti padaṃ tad eva mantraḥ syāt // 64 // devyarcanajapanīyadhyānānuṣṭhānahoma rahito 'pi / śrījvālinīmatajño yad vakti padaṃ tad eva mantraḥ syāt // 65 // vinayaṃ piṇḍaṃ devī svapañcatattvaṃ nirodhasahitaṃ ca / jñātvopadeśa garbhaṃ yad vakti padaṃ tad eva mantraḥ syāt // 66 // "oṃ rkṣmlvyuṃ jvālāmālinī kṣāṃ kṣīṃ kṣūṃ kṣoṃ kṣaṃ kṣaḥ hāḥ duṣṭagrahān stambhaya 2 ṭhaṃ ṭhaṃ hāṃ āṃ kroṃ kṣīṃ--jvālāmāliny ājñāpayati huṃ phaṭ ghe ghe / " upadeśān mantragatir mantrair upadeśavarjitaiḥ kiṃ kriyate / mantro jvālāmāliny adhikṛtakalpoditaḥ satyaḥ // 67 // karṇāt karṇaṃ prāptaṃ mantraprakaṭaṃ na pustake vilikhet / sa ca labhyate gurumukhād yat kaḥ śrījvālinīkalpe // 68 // trimūrti mūrtidvayam aindrayuktaṃ payodhim aindrasthitam āṃsametaṃ / strīretaso drāvakam uta māṃdrā mumā hṛduda vidhusta drāṃdrīṃ // 69 // śūnyaṃ dvitīyasvarabinduyuktaṃ svaro dvitīyaś ca sabindur anyaḥ / mṛgendra vithvi dvaśa kṛcca kūṭaḥ saviṣṇubindur na bhaved itattvaṃ // 70 // "āṃ āṃ kṣaḥ iṃ aṃ" kūṭaśū ya bhapiṇḍagarbham apiṇḍanirmitakarṇike ṣoḍaśasvarakeśarojjvalaśeṣapiṇḍadalāṣṭake / bhāsure navatattvaveṣṭitapaṅkajeśanivāsināṃ jvālinīṃ jvāti prabhām anucintayet phaladāyinīṃ // 71 // nābhau klīṃ hṛdaye ca hrīṃ śirasi ca dreṃ pādayoḥ kṣīṃ gudeḥ drāṃ kroṃ mūrdhanyaja ruddhatamaṃ kuśa madho ryyūṃ co pari blūṃ gale / yyūṃ jānyo rathatena ruddha mamalaṃ pāśaṃ svanaṃ karnayo / rūrvvo śabda kaśe tanau caya paraṃ bhūtā kṛtau vinyaset // 72-3 // oṃ hrīṃ repha catuṣṭayaṃ śikhi mati vāṇānta maḥ piṇḍa saṃ bhūtaṃ tattvasupañcakaṃ jalayugaṃ tatprajvalaṃ prajvala / hraṃ yugmaṃ dada yugma māma yugalaṃ dhūmāndhakāriṇyataḥ śīghra mehya mu ' vaśaṃ kuru vaśad devyās tu mantraḥ sphuṭaṃ // 74 // {gap is found in orig} oṃ hrīṃ hrāṃ hraṃ hrauṃ hraḥ drāṃ drīṃ klīṃ blūṃ saḥ jala jala prajvala 2 huṃ huṃ dada mām dhūmāndhakāriṇi śīghraṃ ehi amukaṃ vaśaṃ kuru / ajapiṇḍadevatā pañcabāṇanijatattvapañcakanirodhaiḥ / sveṣṭanirodhapadaiḥ saha jayati samastagrahān mantrī // 75 // "kṣalvyruṃṃ jvālāmālini drāṃ drīṃ klīṃ blūṃ saḥ kṣāṃ kṣīṃ kṣūṃ kṣauṃ kṣaḥ hāḥ sarvaduṣṭagrahān stambhaya 2 ṭhaḥ ṭhaḥ hā āṃ kroṃ kṣīṃ jvālāmāliny ājñāpayati huṃ phaṭ ghe ghe" svāhā svadhā ca vaṣaḍ api saṃvauṣaṭ hūṃ tathaiva ghe phaṭ kramaśaḥ / śāntikapauṣṭikavaśyākarṣaṇavidveṣamāraṇoccāṭanakṛta // 76 // vinayo jvālāmāliny upetanavatattvayutanamaskāraḥ / eṣa pradān vadya jñātavyā jvālinīkalpa // 77 // vinayādi devatā piṇḍatattvanavakaṃ nirodhaśūnyayutaṃ vaśyā kṛṣṇāyuccāṭana māraṇabījāni maṇividyā // 78 // "jvālāmālini kṣalvvyrūṃ hlavyrūṃ bhalvyrūṃ malvyrūṃ yalvyrūṃ palvṛyrūṃ ghalvyrūṃ jhalvyrūṃ ravlvyrūṃ ramlvyruṃ chamlvryūṃ kabhlvyrūṃ valvyūṃ / oṃ hrīṃ klīṃ blūṃ drāṃ drīṃ hrīṃ āṃ hāṃ āṃ kroṃ kṣoṃ hāḥ vaṣaṭa saṃvauṣaṭa ghe ghe" hṛdayopahṛdayabījaṃ kaniṣṭhikādyaṅguliṣu vinyaseta / tasyoparyo jvālini janavaśyaṃ kuru yugaṃ vaṣaṭ tattvam idaṃ // 79 // "oṃ jvālāmālini mama sarvajanavaśyaṃ kuru 2 vaṣaṭ" vāmakara mantramantritanijavedane nātanotu janavaśyaṃ / bhīmakareṇa daśa trāsanāni homaṃ ca vidadhātuḥ // 80 // mantrajapahomaniyamadhyānavidhiṃ mā karotu mantrīti / yady apy atra sayuktaṃ tathāpi sanmantrasādhanaṃ jahātu // 81 // ekas tāvad vahniḥ punar api pavanāhato na kuryāt kim / ekas tāvan mantro japahomayutāsya kim asādhyaṃ // 82 // tasmān mantrārādhanavidhi vidhim ihavidhipūrvakaṃ karotu budhaḥ / nityam anālasyamanā yadīṣṭasiddhiṃ samīpota // 83 // iti helācāryapraṇītārthaṃ śrīmānindranandimunīviracitagranthajvālāmālinīkalpasya dvādaśabījākṣaravidhānam tṛtīyaḥ paricchedaḥ samāptaḥ // \section{caturthaḥ paricchedaḥ} sāmānyamaṇḍala ekatarau pretagṛhe catuṣpade grāmamadhye deśe vā / nagarabahir bhūmāge maṇḍalam āvartayet prājñaḥ // 1 // īṣānābhimukhaḥ prapatitajalaśalyarahitasamabhūmau / hastāṣṭakapramāṇaṃ navakhaṇḍaṃ maṇḍalaṃ pravaraṃ // 2 // varapañcavarṇacūrṇaiḥ dvāracatuṣkānvitaṃ likhed vipulaṃ / nānāketupatākādarpaṇaghaṇṭānvitaṃ kuryāt // 3 // aśvatthapatraviracitatoraṇa tatpuruṣamaṇḍapopetaṃ / sakalavidikṣu niveśitamuṣalāgranyastapūrṇaghaṭaṃ // 4 // tasmin pracyādyaṣṭasu koṭheṣv indrāgnimṛtyunirṛtivaruṇān / mārut dhana deśānān lakṣaṇayuktān likhen matimān // 5 // śakraṃ pītaṃ vahniṃ vahninibhaṃ mṛtyur ājam atikṛṣṇaṃ / haritaṃ nairṛtam aparaṃ śaśiprabhaṃ vāyum asitāṅgaṃ // 6 // {corr. aṣaraṃ to aparaṃ} dhanadaṃ samastavarṇaṃ sitam īśānaṃ krameṇa sarvān vilikhet / gajameṣamahiṣaśavam akarod yan mṛgaturaṃgavṛṣabāhān // 7 // vajrāgnidaṇḍaśaktyasipāśamahāturaṃgadātraśulakarān / {corr. gajra to vajra} parilikhya lokapālān madhye mātākṛtiṃ vilikhet // 8 // gandhākṣata kusumādyaiḥ svakīya mantraiḥ prapūjayet sarvān / sāmānyamaṇḍalam idaṃ bhūtasamuccāṭane proktaṃ // 9 // dvyadyeka dyeka dyeka dyaikān pūrvādikṣu viniyuktān / kramaśas tān dvādaśavidhamantrān he lokapālakātmadvāraṃ // 10 // dvir bandha gandha puṣpaṃ dhūpaṃ dīpākṣataṃ baliṃ carukaṃ / gṛhṇa dvaya homāntān svakīya mantrān budhāḥ prāhuḥ // 11 // oṃ hrīṃ krauṃ halvryūṃ svarṇa varṇa sarva lakṣaṇa saṃpūrṇa svāyudha vāhana vadhū cihna sa parivāra he indra! ehi 2 saṃvauṣaṭ āhvānanam // 1 // oṃ hrīṃ krauṃ halvyrūṃ kṣmlvyrūṃ svarṇa varṇa sarva lakṣaṇa saṃpūrṇa svāyudha vāhana vadhū cihna sa parivāra he indra! tiṣṭha tiṣṭha ṭhaḥ ṭhaḥ sthāpanam // 2 // oṃ hrīṃ kroṃ halvyrūṃ kṣmlvyrūṃ svarṇa varṇa sarva lakṣaṇa saṃpūrṇa svāyudha vāhana vadhū cihna sa parivāra he indra! mama sannihito bhava bhaba baṣaṭ sannidhikaraṇam // 3 // oṃ hrīṃ kroṃ halvyrūṃ kṣmlvyrūṃ svarṇa varṇa sarva lakṣaṇa saṃpūrṇa svāyudha vāhana vadhū cihna sa parivāra he indra! ātma dvāraṃ rakṣa 2 idam arghyaṃ pādyaṃ gandham akṣataṃ puṣpaṃ dīpaṃ dhūpaṃ caruṃ baliṃ phalaṃ gṛhṇa 2 / arcanam / oṃ hrīṃ kroṃ halvyrūṃ kṣmlvyrūṃ svarṇa varṇa sarava lakṣaṇa saṃpūrṇa svāyudha vāhana vadhū cihna sa parivāra he indra! svasthānaṃ gaccha 2 jayaḥ 3 visarjanam / oṃ hrīṃ kroṃ jhalvyrūṃ rakta varṇa sarva lakṣaṇa saṃpūrṇa svāyudha vāhana badhū cihṇa sa parivāra he agne! ehi ehi saṃvauṣaṭ / āhvānanam // 1 // oṃ hrīṃ kroṃ jhalvyrūṃ rakta varṇa sarva lakṣaṇa saṃpūrṇa svāyudha vāhana badhū cihṇa sa parivāra he agne! tiṣṭha 2 ṭhaḥ ṭhaḥ sthāpanam // oṃ hrīṃ kroṃ jhalvyrūṃ raktavarṇa sarvalakṣaṇasaṃpūrṇa svāyudha vāhana badhū cihṇa saparivāra he agne! mama sannihito bhava bhava vaṣaṭ sannidhikaraṇam // 3 // oṃ hrīṃ kroṃ jhalvyrūṃ raktavarṇa sarva lakṣaṇa saṃpūrṇa svāyudha vāhana badhū cihṇa saparivāra he agne! ātma dvāraṃ rakṣa 2 idam arghyaṃ pādyaṃ gandhamakṣataṃ puṣpaṃ dīpaṃ dhūpaṃ caruṃ baliṃ phalaṃ gṛhṇa 2 svāhā // arcanam // oṃ hrīṃ kroṃ jhalvyrūṃ raktavarṇa sarva lakṣaṇa saṃpūrṇa svāyudha vāhana badhū cihṇa sa parivāra he agne! svasthānaṃ gaccha 2 jaḥ 3 // visarjanam // oṃ hrīṃ kroṃ jhalvyrūṃ kṛṣṇavarṇa sarva lakṣaṇa saṃpūrṇa svāyudha vāhana badhū cihna saparivāra he yama! ehi 2 saṃvauṣaṭ / ahvānanaṃ / oṃ hrīṃ kroṃ jhalvyrūṃ kṛṣṇavarṇa sarva lakṣaṇa saṃpūrṇa svāyudha vāhana badhū cihna saparivāra he yama! tiṣṭa 2 ṭhaḥ ṭhaḥ sthāpanam // oṃ hrīṃ kroṃ jhalvyrūṃ kṛṣṇavarṇa sarva lakṣaṇa saṃpūrṇa svāyudha vāhana badhū cihna saparivāra he yama mama! sannihito bhava bhava vaṣaṭ sannidhikaraṇam // oṃ hrīṃ kroṃ jhalvyrūṃ kṛṣṇavarṇa sarva lakṣaṇa saṃpūrṇa svāyudha vāhana badhū cihna saparivāra he yama! ātmadvāraṃ rakṣa 2 idam arghyaṃ pādyaṃ gandhamakṣataṃ puṣpaṃ dīpaṃ dhūpaṃ caruṃ baliṃ phalaṃ gṛhṇa 2 svāhā // arcanam // oṃ hrīṃ kroṃ jhalvyrūṃ kṛṣṇavarṇa sarva lakṣaṇa saṃpūrṇa svāyudha vāhana badhū cihna saparivāra he yama! svasthāna gaccha 2 jaḥ jaḥ jaḥ // visarjana // oṃ hrīṃ kroṃ jhalvyrūṃ haridvarṇa sarva lakṣaṇa saṃpūrṇa svāyudha vāhana badhū cihna saparivāra he nairṛte! ehi 2 saṃvauṣaṭ āhvānanam // oṃ hrīṃ kroṃ jhalvyrūṃ haridvarṇa sarva lakṣaṇa saṃpūrṇa svāyudha vāhana badhū cihna saparivāra he nairṛte! tiṣṭha 2 ṭhaḥ ṭhaḥ stāpanam oṃ hrīṃ kroṃ jhalvyrūṃ haridvarṇa sarva lakṣaṇa saṃpūrṇa svāyudha vāhana badhū cihna saparivāra he nairṛte! mama sannihito bhava bhava vaṣaṭ sannidhikaraṇam // oṃ hrīṃ kroṃ jhalvyrūṃ haridvarṇa sarva lakṣaṇa saṃpūrṇa svāyudha vāhana badhū cihna saparivāra he nairṛte! ātma dvāraṃ rakṣa 2 idam arghyaṃ pādyaṃ gandhamakṣataṃ puṣpaṃ dīpaṃ dhūpaṃ caruṃ baliṃ phalaṃ gṛhṇa 2 svāhā "arcanam" // oṃ hrīṃ kroṃ jhalvyrūṃ haridvarṇa sarva lakṣaṇa saṃpūrṇa svāyudha vāhana badhū cihna saparivāra he nairṛte! svasthānaṃ gaccha 2 jaḥ jaḥ jaḥ // visarjanam // oṃ hrīṃ kroṃ ghalvyrūṃ jhalvyrūṃ śvetavarṇa sarva lakṣaṇa saṃpūrṇa svāyudha vāhan badhū cinha saparivāra he varuṇa! ehi 2 saṃvauṣaṭ // āhvānanam // oṃ hrīṃ kroṃ ghalvyrūṃ jhalvyrūṃ śvetavarṇa sarva lakṣaṇa saṃpūrṇa svāyudha vāhan badhū cinha saparivāra he varuṇa! tiṣṭa 2 ṭhaḥ ṭhaḥ // sthāpanam // oṃ hrīṃ kroṃ ghalvyrūṃ jhalvyrūṃ śvetavarṇa sarva lakṣaṇa saṃpūrṇa svāyudha vāhan badhū cinha saparivāra he varuṇa! mama sannihito bhava bhava vaṣaṭ / sannidhikaraṇam / oṃ hrīṃ kroṃ ghalvyrūṃ jhalvyrūṃ śvetavarṇa sarva lakṣaṇa saṃpūrṇa svāyudha vāhan badhū cinha saparivāra he varuṇa! ātmadvāraṃ rakṣa 2 idam arghyaṃ pādyaṃ gandhamakṣataṃ puṣpaṃ dīpaṃ dhūpaṃ caruṃ baliṃ phalaṃ gṛhna 2 svāhā / arcanam / oṃ hrīṃ kroṃ ghalvyrūṃ jhalvyrūṃ śvetavarṇa sarva lakṣaṇa saṃpūrṇa svāyudha vāhan badhū cinha saparivāra he varuṇa! svasthānaṃ gaccha 2 jaḥ haḥ haḥ / visarjanam / oṃ hṛīṃ kroṃ khalvyrūṃ jhalvyrūṃ kṛṣṇavarṇa sarvaṃ lakṣaṇa saṃpūrṇaṃ svāyudha vadhū cihna saprivāra he vāyo! ehi 2 saṃvauṣaṭ / āhvānanam / oṃ hṛīṃ kroṃ khalvyrūṃ jhalvyrūṃ kṛṣṇavarṇa sarvaṃ lakṣaṇa saṃpūrṇaṃ svāyudha vadhū cihna saprivāra he vāyo tiṣṭha tiṣṭha ṭhaḥ ṭhaḥ / sthāpanam / oṃ hṛīṃ kroṃ khalvyrūṃ jhalvyrūṃ kṛṣṇavarṇa sarvaṃ lakṣaṇa saṃpūrṇaṃ svāyudha vadhū cihna saprivāra he vāyo mama sannihito bhava 2 vaṣaṭ / sannidhikaraṇam / oṃ hṛīṃ kroṃ khalvyrūṃ jhalvyrūṃ kṛṣṇavarṇa sarvaṃ lakṣaṇa saṃpūrṇaṃ svāyudha vadhū cihna saprivāra he vāyo! ātmadvāraṃ rakṣa 2 idamarghyaṃ pādyaṃ gandhamakṣataṃ puṣpaṃ dīpaṃ dhūpaṃ caruṃ baliṃ phalaṃ gṛhna 2 svāhā / arcanam / oṃ hṛīṃ kroṃ khalvyrūṃ jhalvyrūṃ kṛṣṇavarṇa sarvaṃ lakṣaṇa saṃpūrṇaṃ svāyudha vadhū cihna saprivāra he vāyo svasthānaṃ gaccha 2 jaḥ jaḥ jaḥ / visarjanam / oṃ hrīṃ kroṃ chamlvyrūṃ jhalvyrūṃ samasta varṇa sarva lakṣaṇa saṃpūrṇa svāyudha vāhana badhū cinha saparivāra he dhanada! ehi 2 saṃvauṣaṭ / āhvānanam / oṃ hṛīṃ kroṃ chalvyrūṃ jhalvyrūṃ samasta vvarṇa sarvaṃ lakṣaṇa saṃpūrṇaṃ svāyudha vadhū cihna saprivāra he dhanada! tiṣṭha tiṣṭha ṭhaḥ ṭhaḥ / sthāpanam / oṃ hṛīṃ kroṃ chalvyrūṃ jhalvyrūṃ samasta varṇa sarvaṃ lakṣaṇa saṃpūrṇaṃ svāyudha vadhū cihna saprivāra he dhanada! mama sannihito bhava 2 vaṣaṭ / sannidhikaraṇam / oṃ hṛīṃ kroṃ chalvyrūṃ jhalvyrūṃ samasta varṇa sarvaṃ lakṣaṇa saṃpūrṇaṃ svāyudha vadhū cihna saprivāra he dhanada! ātmadvāraṃ rakṣa 2 idamarghyaṃ pādyaṃ gandhamakṣataṃ puṣpaṃ dīpaṃ dhūpaṃ caruṃ baliṃ phalaṃ gṛhna 2 svāhā / arcanam / oṃ hṛīṃ kroṃ ghalvyrūṃ jhalvyrūṃ samasta varṇa sarvaṃ lakṣaṇa saṃpūrṇaṃ svāyudha vadhū cihna saprivāra he dhanada! svasthānaṃ gaccha 2 jaḥ jaḥ jaḥ / visarjanam / oṃ hrīṃ kroṃ jhamlvyrūṃ śveta varṇa sarva lakṣaṇa saṃpūrṇa svāyudha vāhana badhū cinha saparivāra he īśāna! ehi 2 saṃvauṣaṭ / āhvānanam / oṃ hrīṃ kroṃ jhamlvyrūṃ śveta varṇa sarva lakṣaṇa saṃpūrṇa svāyudha vāhana badhū cinha saparivāra he īśāna! tiṣṭha tiṣṭha ṭhaḥ ṭhaḥ / sthāpanam / oṃ hrīṃ kroṃ jhamlvyrūṃ śveta varṇa sarva lakṣaṇa saṃpūrṇa svāyudha vāhana badhū cinha saparivāra he īśāna! mama sannihito bhava 2 vaṣaṭ / sannidhikaraṇam / oṃ hrīṃ kroṃ jhamlvyrūṃ śveta varṇa sarva lakṣaṇa saṃpūrṇa svāyudha vāhana badhū cinha saparivāra he īśāna! ātmadvāraṃ rakṣa 2 idamarghyaṃ pādyaṃ gandhamakṣataṃ puṣpaṃ dīpaṃ dhūpaṃ caruṃ baliṃ phalaṃ gṛhna 2 svāhā / arcanam / oṃ hrīṃ kroṃ jhamlvyrūṃ śveta varṇa sarva lakṣaṇa saṃpūrṇa svāyudha vāhana badhū cinha saparivāra he īśāna! svasthānaṃ gaccha 2 jaḥ jaḥ jaḥ / visarjanam / Sarvatobhadramaṇḍala rekhātrayeṇa parasparāgravidvena pañcavarṇena / caturasramaṣṭahastaṃ savistaraṃ maṇḍalaṃ vilikhet // 12 // catusṛṣu dikṣu dve dve rekhe dadyāttathārddha parimāṇe / evaṃ sati ṣaṭkoṇa dikṣu vidikṣv api ca catvāraḥ // 13 // abhyantarāṣṭa diggata koṣṭeṣv atha mātṛkāgaṇaṃ vilikhet / sa śayanāsyāyudha sahitā pratihāryān śeṣakoṣṭeṣu // 14 // (corr. sanayā to śayanā; corr. pratiryyṃḥ to pratihāyān) aṣṭamātrakāgaṇoṃ kā varṇan brahmāṇī māheśvaryatha kaumāri vaiṣṇavī ca vārāhī / aindrī cāmuṇḍā ca mahālakṣmī mātṛkā śvetāḥ // 15 // vara padmarāga śaśidhara vidruma nīlotpalendra nīla mahā / kulaśaila rāja bālārka haṃsavarṇaḥ krameṇaitāḥ // 16 // nīrajavṛṣabhamayūrā garuḍavarāhagajas tathā pretaḥ / mūṣaka ity etāsāṃ proktāni subāhanāni budhaiḥ // 17 // kamalakalaśau triśūlaṃ phalavaradakaśauca cakram atha śaktiḥ / pāśau vajraṃ ca kapālavartike paraśur astraṇi // 18 // āṭha daṇḍakarī deviyāṃ tatpratihāryair vijayā vijayāpyajitā aparājitā gaurī / gāndhārī rākṣasyatha manoharī cetī daṇḍakarāḥ // 19 // bāhyāṣṭa diśavatha koṣṭe bindrādi lokapālāṃs tān / nijavāhanānirūḍhān svāyudhavarṇānitān vilikhet // 20 // tadubhaya pārśvātha sthita diṣṭita koṣṭeṣv indrādilokapālānāṃ / megha mahāmegha jvāla lola kālasthitanīlaḥ // 21 // solah pratihāra raudrātiraudra sajalā jala himakā himācalas tathā lulitaḥ / dvau dvau ca mahākālau nandīti likhet pratihārau // 22 // bahir apy udadhicatuṣkaṃ punar upari supuṣpaṃ maṇḍapaṃ racayet / toraṇamālādarpaṇaghaṇṭādhvajaviracanaṃ kuryāt // 23 // varabīja pūra malayajakusumākṣatacarcitān dhavalavarṇān / koṇasthamūśalamūrdhasupūrṇaghaṭān sthāpayed vidhinā // 24 // (corr. sdhāp to sthāp) maṇḍalamadhye bhūtaṃ vilkhya saṃsthāpya mṛṇmayaṃ cānyat / maṇḍalamadhye 'py āgneyā koṇeṣu anukramaśaḥ // 25 // kuryāt trikoṇakuṇḍaṃ kamallikā kaṭahā vṛtakuṇḍāni / khadigaṃgāraka taila supānīyāṃgāra pūrṇāni // 26 // isa yantrakā upayoga graha nāma rakāra vṛtaṃ patropari likhya nikṣipe hṛdaye / piṣṭa ghaṭitasya sikthaka mayasya vā bhūtarūpasya // 27 // anyac ca graharūpaṃ patre ca paṭe pṛthak samālikhya / rūpasya satyasandhiṣu rakārapiṇḍaṃ likhen matimān // 28 // kuṇḍe prapūrayetāṃ kamallikāyāṃ pacec ca puttalikāṃ / (corr. kabha to kama) patraṃ kaṭi parighaṭayet paṭaṃ tāpayet kuṇḍaṃ // 29 // satatam atha homa mantra prapaṭhann iti nigraheṣu vihateṣu / dādho 'smi mātito 'haṃ hato 'ham iti rodati kaṭhoraṃ // 30 // prāvega saptadivasān trīn vā loke prasiddha lābhārthaṃ / pravinartayed grahamaṇḍalād vinā svecchāyā mantrī // 31 // pañcātsaptamadivase tṛtīyadivase divā mahatyasmin / vidhinaiva sarvatobhadramaṇḍale nartayitvā taṃ // 32 // kṛṣṇāṣṭamyām atha tadbhūtatithau vā kujāṃśābhyudaye / duṣṭagraham aśubhagrahalagne pravisarjjayet tajjñam // 33 // samaya maṇḍala viphulāṣṭa dalaṃ padmaṃ vilkha vāhesya pañcavarṇena / cūrṇena catuḥkoṇaṃ vistīrṇaṃ maṇḍalaṃ vilikhet // 34 // hariṇa varāhaturaṃgamagajavṛṣamahiṣakarabhamārjāramukham / phalavaradahaṃsayuktaṃ sālaṃkārasulakṣaṇanārīṇām // 35 // pūrvādyaṣṭasu patreṣv anukramāt sundaraṃ likhed rūpam / tanmadhye ṣaṭkoṇaṃ śikhibhavanaṃ śikhim ālikhya // 36 // ūrdhvā'dhorephayuktaṃ yāṃ yīṃ yūṃ yauṃ tathaiva yaṃ yaḥ sahitaṃ / pūrvādikoṣṭamadhye vilikhya vāmaṃ tadagreṣu // 37 // ṣaṭkoṇa bhuvana madhye ryyūṃ tatkoṣṭhāntareṣv api likhec ca / samayaṃ grahitavyo grahaḥ sphuṭaṃ samayamaṇḍalākhye 'smin // 38 // rekhātrayeṇa samyak caturasraṃ pañcavarṇacūrṇena / prāgvad vilikhya maṇḍalam atha tanmadhye śivaṃ vilikhet // 39 // Satya maṇḍala {comm. for 39 is placed under the heading} tatrābhyantara diggatakoṣṭheṣu jayādidevatā vilikhet / gauryādi devatās tāś ceśānādyeṣu koṣṭheṣu // 40 // ādyā jayātha vijayā tathājitāvāparājitā gaurī / gāndhārī rākṣasy atha manoharī ceti devyas tāḥ // 41 // bāhyeśānadiśi sthita koṣṭhādiṣu koṣṭhakeṣu kādīn vilikhet / satyākhyamaṇḍale 'smin śāpayitavyo grahaḥ satyaṃ // 42 // indrādilokapālān maṇḍalapūrvādidikṣu saṃvilikhet / madhye cārhatpratimām anyonyārīn mṛgān paritaḥ // 43 // etat kriyāvasāne pradarśayet samavaśaraṇamaṇḍalam atulaṃ / natvā stutvā vairaṃ pravihāya sayāti dṛṣṭvedaṃ // 44 // iti śrī helācārya praṇīta arthaṃ meṃ śrīmān indranandi muni viracit granthameṃ jvālāmālinī kalpakī kāvya sāhitya tīrthācārya prācya vidyāvaridhi śrī candraśekhar śāstrī kṛt bhāṣāṭīkāmeṃ "maṇḍalādhikāra" nāmak caturtha pariccheda sampat huā // 4 // \section{pañcamaḥ paricchedaḥ} bhūtākampanataila pūtikaśukatuṇḍikā khalu śukatuṇḍikā kātuṇḍikā caiva / sitakiṇihikāśvagandhā bhūkūṣmāṇḍindravāruṇikā // 1 // pūti damanogragaṇdhā śrīparṇyasakaṃdha kuṭaja kukaraṃjāḥ / go śṛṅgi śṛṅgināga sarpaviṣamuṣṭikāṃ jīrāḥ // 2 // nālī rutccakrāṃgī kharakarṇī gokṣura viṣa nakulī / kanaka varāhyaṃ hollā asthi pramaśca lañjarikā // 3 // pāṭala kāma madana tarūrvvibhīta tarūrapi ca kāka jaṃdhā ca / baṃdhyā ca deva dāru ca bṛhatī dvitiyaṃ ca sahadevī // 4 // girikarṇikā ca nadimallikārka śailārka hastikarṇāśca / stunnimba mahānimbau śirīṣa lokeśvarī dānyāḥ // 5 // pāritaru mahāvṛkṣo kaṭuka hāropayogimūlāni / sitaka raktajāpādaṃdibrāhme dvaya koki lākṣaśca // 6 // bhṛṅgaśca devadālikaṭukambī siṃhakeśaraṃ caiva / ghoṣālikā rkvabhaktau yati munyatimuktaka latāśca // 7 // bhagapuṣpi nāgakeśara śārdulanakhī ca putrajīvī ca / śīgruhutathairaṇḍa stulasī sadhyāpamārggā śca // 8 // kari karama kara vicūṛṇita vṛṣaṇākṣacchāgamūtramiśreṇa / taccarmmakārukunḍāṃbunauṣadhaṃ peṣayetsarvaṃ // 9 // kṛtvā dvibhāga mekāṃ nyasya kvāthaṃ pragṛhyate mūtraiḥ / ardhāvarte kvāthe dvitīyam āloḍayed bhāgaṃ // 10 // kaṃgu karuṃjair aṇḍā kollavibhīta dvinimba tilatailaṃ / samabhāgena gṛhītaṃ kvāthenasaha kṣipet kvāthe // 11 // bhūtagṛhe bhūtadine bhūtamahijāta maṇḍapaspādhaḥ / kujamāre bhaumāṃśābhyudaye prārabhyate paktuṃ // 12 // kāryāsakaṃsa gomaya ravikara vitipatita vahninā samyak / khadira karaṃjārkva śamī niṃba samidbhiḥ pacevadvahudbhiḥ // 13 // kṣipa oṃ svāhā bījaiḥ sakalīkaraṇaṃ vidhāya nijadehe / tair eva bījamantraiḥ paktuḥ sakalīkriyāṃ kuryāt // 14 // 'kṣipa oṃ svāhā' tatsarvadhānyasarṣapalavaṇa ghṛtairiṃdhanānvitai śculyāṃ / āpākāṃtaṃ mantrī homaṃ kuryāt sa homamantreṇa // 15 // nīrasabhāvaṃ gatvā kvāthoda sthala gato yathā bhavati / bhūtākaṃpanatailaṃ mṛdupākagataṃ tathā siddhaṃ // 16 // hiṅgur maṇiddhichallailā haritāla palatrikaṃ kaṭutritayaṃ / rajanī dvitīyaṃ sarṣapa laśunaṃ rudrākṣa dānya vacāḥ // 17 // ajamoda lavaṇa pañcakamariṣṭa phalamudadhiphalamatha trivṛtā / etāni pratipākaṃ saṃdadyādutāri tailena // 18 // paścāt khaḍgarāvaṇavidyā mantreṇa mantrayen mantrī / daśaśatavārān evaṃ vidhinā taiḥ susiddhaṃ syāt // 19 // śākinyo 'pasmārāḥ piśācabhūtagrahāc ca naśyanti / nirviṣatāṃ yātiviṣaṃ tailasyāmukhyanasyena // 20 // iti śrī helācārya praṇīta arthaṃ meṃ śrīmān indranandi muni viracit granthameṃ jvālāmālinī kalpakī kāvya sāhitya tīrthācārya prācya vidyāvaridhi śrī candraśekhar śāstrī kṛt bhāṣāṭīkāmeṃ "bhūtā kampana tailavidhi" nāmak pañca pariccheda sampat huā // 5 // \section{ṣaṣṭaḥ paricchedaḥ} sarvarakṣāyantra nāmāveṣṭyasakāra sāntala para glauṃ yugma pūrṇedubhiḥ / divya kṣmākṣaramastakai parivṛtaṃ koṇastharāntai rvṛtaṃ // bāhye ṣoḍaśa patra padmamatha tatpatreṣu deyā svarāḥ / koṇe kṣmākṣara diggatendra sahitaṃ bāhye ca bhūmaṇḍalaṃ // etattu sarvarakṣā yantraṃ likhitaṃ sugandhibhirdravyaiḥ / apaharati rogapīḍāmapamṛtyu graha piśāca bhayaṃ // 2 // graha rakṣaka putradāyaka yantra adaṭha hakāra kūṭa sakala svara veṣṭitaṃ satpraṇama bhū / bhūmaṇḍala veṣṭitaṃ samabhi likhya nivepsita nāma tad vahiḥ // ṣoḍaśa satkalānvita vakāra vṛtaṃ śaśi maṇḍalā vṛtaṃ / svarayuta yāṃta veṣṭya mina bimbavṛtaṃ svarayuktayāvṛtaṃ // 3 // aṣṭa dalāṃbujaṃ pratidalaṃ dvikalodya jamāśṛkā namaḥ / pāśa gajeṃdra varā homa padāṃta sumantramālikhet // jala nidhi saptakaṃ bahirapi svara yukta / yakāra veṣṭitaṃ pavana tritayena veṣṭitaṃ // 4 // "oṃ āṃ śaṃ ña ṭha da dvi kalādya ja māśṛkā nahaṃ svāhā" mantra mṛtyu jitāhvayaṃ vilikhitaṃ satkuṃkumādyairidaṃ / yp dhatte nijakaṃṭhabāhuvasane tasyaiha nasyād bhayaṃ // kuṭhārī bhamṛta vāridhi nadī corāpamṛtyud bhavaṃ / rakṣatyā yudha śākinī graha gaṇāda vaṃdhyāstrayaḥ putradaṃ // 5 // vaśya yantra ṣāṃta hakāra lāṃta pariveṣṭita nāma vṛtaṃ trimūrtinā / pravarakirātanāma valayaṃ dviguṇāṣṭa dalāṃbujaṃ vahiḥ // ṣoḍaśa satkalā likhita daleṣu śiro rahite svarāvṛtaṃ / vahirapi ca trimurti pariveṣṭitamajādhika varṇa veṣṭitaṃ // 6 // kuṃkuma karpūrā guru mṛga mada rocanādi bhiryyamidaṃ / parilikhya bhurjja patre samarccayetsarva vaśyakaraṃ // 7 // mohana vaśya yantra hari garbha sthita nāma tatpari vṛtaṃ rudratrimūrtryā hataḥ / puṭitaṃ se navakāra saṃpuṭa gataṃ veṣṭyantu ṭānta svaraiḥ // bahiraṣṭāṃbuja patra keṣva yajayā jaṃbhādi sambodhanaṃ / bilikhenmohaya mohayā mukanaraṃ vaśyaṃ kurudvirvvaṣaṭ // 8 // kroṃ patrāgra mataṃ tadantara gataṃ hrīṃ hrīṃ ca bāhye likhet / śrāṃ śrīṃ śrūṃ punarukta mantra balayaṃ śroṃ śraḥ padaṃ tad vahiḥ // yantraṃ mohana vaśya saṃjñakamidaṃ bhūrje vilikhyārccayet / dhatūrasya rasena miśra surabhi dravyai rbhavenmohanaṃ // 9 // aye jaye mohaya mohaya amukaṃ naraṃ vaśyaṃ kuru kuru vaṣaṭ aye jaṃbhe mohaya mohaya amukaṃ naraṃ " " " aye vijaye mohaya mohaya " " " " " aye mohe mohay mohaya " " " " " aye ajite mohaya mohaya " " " " " aye stambhe mohaya mohaya " " " " " aye aparājite mohaya mohaya amukaṃ naraṃ vaśya kuru kuru vaṣaṭ / aye stambhini mohaya mohaya " " " " kroṃ patrāgra mataṃ tadanantara gataṃ hrīṃ hrīṃ ca bāhye likhet / yantraṃ mohana vaśya saṃjñakamidaṃ bhūrje vilikhyārccayet dhatūrasya rasena miśra surabhi dravyai rbhavenmohanaṃ // 9 // "śrāṃ śṛīṃ śrūṃ śroṃ śraḥ" strī ākarṣaṇa yantra hrīṃ madhyasthita nāma dikṣu vilikhet kroṃtadvi dikṣupyajaṃ / bāhye svastika lāṃchanaṃ śikhi puraṃ rephai rbahiḥ prāvṛtaṃ // tad vāhyegnipuñja trimūrtibalayaṃ vanheḥ puraṃ pābakaiḥ / piṇḍairveṣṭitamagni maṇḍala matasta dveṣṭitaṃ cāṃkuśaiḥ // 10 // bāhye pāvakā maṇḍalaṃ vara yutaṃ mantreṇa devyāstato / vāyūnāṃtritayena veṣṭanamidaṃ yantraṃ jagatyuttamaṃ // śrī khaṃḍā guru kūṃkumārdra mahiṣī karpūra gaurocanā / kastūryādibhi rudadhabhūrjja likhitaṃ kuryātsadā karṣaṇaṃ // 11 // lākṣā pāṃśu susiddha satprati kṛtī kṛtvā hṛdīdaṃ tapo – ryyantraṃ sthāpaya nāma patra sahitaṃ lākṣāṃ prapūryyādare / bhītvā yoni lalāṭa hṛtsupara puṣṭa kṣasya satkaṃṭakaiḥ rekāṃ kuṇḍatale nikhanya ca parāṃbaddhāgri kuṇḍopari // 12 // lākṣā guggula rājikā tila ghṛtaiḥ pātrastha nāmānvitaiḥ / saṃyuktairlavaṇena tatsati yutaḥ saṃdhyā su sāṣṭaṃ śataṃ // mantreṇātala daivatasya juhuvādā sapta rātrā vadhe / rindrāṇīm api cānayet kṣitigatas trayākarṣaṇe kā kathā // 13 // divya gati senā jihvā aur krodhastambhana yantra nāmā likhya pratītaṃ kaparapuṭa gataṃ ṭāṃtaveṣṭyaṃ caturbhiḥ / vajrair viddhaṃ carāntaṃ kuliśavivāragaṃ vāmabījaṃ tadagre // vajraṃ cānyonyaviddhaṃ hy upari likhabahir viṣṇunā triḥparītaṃ / sa jyotiścāndrabindur harikamalajayoḥ stambhabindur lakāre // 14 // tālena śilā saṃpuṭa likhitaṃ paribeṣṭya pīta sūtreṇa / divya gati sainya jihvā krodhaṃ stambhayati kṛta pūjaṃ // 15 // sthambhana yantra vajrākārāgrarekhānavakakṛtacatuḥṣaṣṭikoṣṭān likhitvā / bāhye biṃdu tridehaṃ tadanulikhitadaṃtaśca līntasya vāntaḥ // glauṃ dadyānnāma garbhaṃ kuliśayugalavidvatatasta dvi dikṣu / rāntraṃ vajrāntarāle valayatimathata tsvena mantreṇa bāhye // 16 // āveṣṭan mantra "oṃ vajrakrodhāya jvāla 2 jvālāmālini hrīṃ jhīṃ blūṃ drāṃ drīṃ hrāṃ hrīṃ hrūṃ hauṃ hraḥ devadattasya krodhaṃ gatiṃ matiṃ jihvāṃ ca hana 2 daha 2 paca 2 vidhvaṃsaya 2 utkṛṣṭa krodhāya svāhā /" yantramidaṃ bhuvi palake kuḍye bhūrcce vilikhya tālena / mantreṇa pūjitaṃ satkuryādhṛdayepsitaṃ stambhaṃ // 17 // jihvā stambhana yantra nāmnaḥ koṇeṣu datvā la matha pari vṛtaṃ vārdhinā biṃdu nāvva / laṃ bījai rvveṣṭitaṃ tatkuliśa valiyataṃ veṣṭitaṃ va trayeṇa // bhūrjje gaurocanā kuṃkuma likhitam ataḥ kumbhakārāgrahas tān / mṛtsnāmādāya kṛtvā kṛtimathatadyatramāsye nighāya // 18 // tadvakraṃ parapuṣṭakaṃkaṭacayairbhītvā śarā vadvaya / styāṃtastāṃ praṇidhāya samyagatha jaṃbhe mohinī saṃyujā // svāhā mantra padena pīta kusumai ramyarcya yātaḥ pumān / pratyarthi vyavahāriṇo vijayate tajihvakāḥ stambhayet // 19 // gati jihvā aur krodha stambhana yantra nāmālikya manuṣyavakravivare tandrāṃtasāṃtā vṛtaṃ / lānnaglauṃtriśarīraveṣṭitamataḥ koṇasthalaṃ bījakaṃ // diksthaṃ kṣīṃ dharaṇītalaṃ ca vinathaṃ jihvā stambhinī mohasat— mantreṇārnnitamātanoti gatijihvā krodhasaṃ stambhana // 20 (jihnā corr. to jihvā) "oṃ kṣi kṣīṃ" "oṃ jihvā stambhinī kṣiṃ kṣīṃ svāhā" odanarajanīkhaṭikāssaṃpeṣya tadīyavartikālikhitaṃ / yantramidaṃpāṣāṇe tatpahitaṃ kheṣṭasiddhikaraṃ // 21 // puruṣa vaśya yantra devīṃ gauryya parājite ca vijayāṃ jaṃbhāṃ ca mohāṃ jayāṃ / vārāhīmajitāṃ kramāllikha bahirvvāmādi jrūṃ saḥ padāḥ // strīpuruṣasuratasamaye yonyāṃ vini patitamiṃdriyaṃ yatnāt / kārpyāsena grahītvā bhūmiṃ parihṛtya saṃsthāpya // 22 // "Oṃ gauryai svāhā" "oṃ aparājitāyai svāhā" "oṃ vijayāyai svāhā" "oṃ jṛṃbhāyai svāhā" "oṃ mohāyai svāhā" "oṃ jayāyai svāhā" : oṃ vārāhyai svāhā" "oṃ ajitāyai svāhā" "oṃ jrūṃ saḥ" kāśmīra rocanādibhi retaddyantraṃ vilikhya bhūrjadale / yāvaka pihitaṃ tadupari vikīryya sita koki lākṣa bījarajaḥ // 23 // jala miśra retasā tannisiṃcaya sūtrāvṛtaṃ kaṭau vidhṛtam / puruṣaṃ nijānuraktaṃ karoti saṃḍaṃ parastrīṣu // 24 // (corr. ṣaṃḍam to saṃḍam) kaṇayavaśya yantra hrīṃ madhye nāma yugmaṃ śikhi pura puṭitaṃ tasya koṣṭheṣu vāmaṃ / hrīṃ jaṃbhe homamanyatpunarapi vinayaṃ hrīṃ ca mohe ca homaṃ // 25 // hrīṃ tatkoṣṭāṃtarāleṣṭhatha gajavaśakṛdvījamanyatadagre / bāhye hrīṃ svasya nāmnāṃtarita matha vahīḥ śrūṃ likhetsādhya nāmnā // 26 // "oṃ hrīṃ jaṃbhe svāhā" aur "oṃ hrīṃ mohe svāhā" kuṃkumahimamadhumalayajayāvakagaukṣīrarocanāgurubhiḥ / mṛgamadasahitervilikhet kaṇayasuyantraṃ jagadākṛt // 27 // śākinī bhaya haraṇa yantra // 1 // nāka oṃkāramadhye punarapi valayaṃ ṣoḍaśasvastikānā— māgneyaṃ gehamudyannavaśikhamatha tadveṣṭitaṃ trikalāmiḥ / dadyād baheḥ sya catvāryyamarapatipurāṇyaṃ tarālastha mantrā— netadyantraṃ sutaṃ trailikhitamapaharecchākinībhayaḥ prabhītiṃ // 28 // pūrava diśāme-- "oṃ vajra dhare bandha 2 varjapāśena sarvama duṣṭavināyakānāṃ oṃ hrūṃ kṣaṃ phaṭ yogine devadattaṃ rakṣa 2 svāhā // dakṣiname— "oṃ amṛta dhare dhara dhara riśuddha oṃ hrūṃ phaṭ yogini devadattaṃ rakṣa 2 svāhā /" paścimame— "oṃ amṛta dhare ḍākini garbhasurakṣiṇī ātmabīja hrūṃ phaṭ yogini devadattaṃ rakṣa 2 svāhā //" uttarame— "oṃ ru ru cale hrāṃ hnāṃ hrūṃ hrauṃ hraḥ kṣmāṃ kṣmīṃ kṣmūṃ kṣmaiṃ kṣmaḥ sarva yogini devadattaṃ rakṣa 2 svāhā //" ghaṭa yantra nāma sakārāntarggatamaṃbudhiṭāntāvṛtaṃ bahiśca kalā / valayitamanilādyaṣṭamāveṣṭyaṃ haṃsaḥ padaṃ valayaṃ // 29 // ṭāṃtena bahirveṣṭyaṃ kroṃ proṃ trīṃ ṭhassu bīja valayaṃ ca / bhāntena su sampuṭe taṃ tadvalayitam amṛtamantreṇa // 30 // "ṭha kroṃ proṃ trīṃ ṭhaḥ" oṃ pakṣi svaḥ jhvīṃ jvaṃ hūḥ vaṃ kṣaḥ haḥ haṃsaḥ jaḥ jaḥ jaḥ pakṣi svāhā / kṣaḥ saṃḥ saḥ hara huṃ hṛḥ / ity amṛtamantro 'yam. // 31 // amṛtamantra "oṃ pakṣi svaḥ jhvīṃ jvaṃ hūḥ vaṃ kṣaḥ haḥ haṃsaḥ jaḥ jaḥ jaḥ pakṣi svāhā / kṣaḥ saṃḥ saḥ hara huṃ hṛḥ" kamaladalasahita mukha budhnāmṛtakalaśena veṣṭitaṃ bāhye / vaṃ vandanadaleṣu likhet budhnadalāṃtargataṃ laṃ ca // 32 // kūṭasthanālamūle ghaṭa yantram idaṃ vilikhya bhūrjadale / kāśmīrarocanāguruhimamalayajayāvakakṣīraiḥ // 33 // sūtreṇa vahirveṣṭyaṃ sikthakapariveṣṭitaṃ tataḥ kṛtvā / malayaja kusumādyarccitanavapūrṇa ghaṭe kṣipenmatimān // 34 // sarva vighnaharaṇa yantra svaragarbhaṭāntaveṣṭitasampuṭamadhyagataṃ nāmakhaṇḍaśaśiveṣṭyaṃ / ṭāntena ca bhāntena ca veṣṭyaṃ haṃsaḥ padaṃ valayaṃ // 35 // vahiramṛtamantravalayaṃ dadyātsvarayuktaṣoḍaśadalābjaṃ / mantramidaṃ ghaṭabudhne khaṭikāhima malayajairvilikhet // 36 // "oṃ amṛte amṛtodbhave amṛta varṣiṇi amṛtaṃ srābaya 2 saṃ 2 klīṃ 2 blūṃ 2 drāṃ 2 drīṃ 2 drāvaya drāvaya svāhā //" amṛta mantro'yaṃ samārjita bhūmitale lohamayatripādikā parinidhāya / {samārñjita corr. to samārjita} kalaśaṃ taṃ tasya mukhaṃ kāṃsyasavṛtena pihitavyaṃ // 37 // kāṃcīdvaya yuta muśalaṃ jala dhautaṃ sarasa malaya jālimaṃ / surabhitarakusumaveṣṭaṃ tadūbṛtakamastake sthāpyaṃ // 38 // musalopari pradīpaṃ nidhāya kāṃsyamayabhājanaṃ kalaśatale / {bhūśala corr. to musala} bahirarcayetsamaṃnādagandhākṣatakusumacarukādyaiḥ // 39 // krūrārimāraśākinyuraganavagrahapiśācacorabhayaṃ / apaharati tatkṣaṇādiha tatsaliladravyasamāsetkaḥ // 40 // ākarṣaṇa yantra kūṭākāśamapiṇḍamadhyanilaye nāma svakīyaṃ pṛthak / datvā tatpariveṣṭitaṃ bhaparasatpiṇḍena guhyena ca // bāhyedvyaṣṭa dalābja maṣṭa kamale ṣvanyacca piṇḍāṣṭakaṃ patreṇāntaritaṃ likhetsvarayugaṃ śeṣa ca patrāṣṭake // 41 // svara yugalasyādhastā cchabdaṃ pāśaṃ tathāṃ kuśaṃ kṣīṃ ca / datvā teṣāṃ cādyaḥ hrīṃ klīṃ blūṃ saḥ drāṃ drīṃ kramāddyāt // 42 // "hrāṃ āṃ kroṃ kṣīṃ hrīṃ klīṃ blūṃ saḥ drāṃ aur drīṃ" bāṇānpadmadalāntareṣu vilikhe cchabdaṃ kaśaṃ cāṃkuśaṃ / kṣīṃ patrāgra gataṃ likhe datha namaḥ paryyaṃta vāmādinā // patrāgra sthita bīja bāṇa śikhani śīghraṃ tamākarṣaya / tiṣṭa dvirmmama satya vādi varade mantreṇa veṣṭyaṃ vahiḥ // 43 // "oṃ hrāṃ āṃ kroṃ kṣīṃ hrīṃ klīṃ blūṃ saḥ drāṃ drīṃ jvālāmālinī devi śīghraṃ devadattamākarṣaya 2 tiṣṭha 2 mama satya vādi varade namaḥ" //43 // parama deva graha yantra bāhye hrīṃ śirasāvṛtaṃ triratha tadrekhāprayonyā kṛte / rmadhye klīṃ uparistha koṇa yugale drāṃ drīṃmadho blūṃ likhet // bāhye dikṣu vidikṣu rānta dharaṇī bījānvitai rdraṃ puraṃ / tadvāhye likha digva digātala kārārānvitaṃ vāridhiḥ // 44 // devyā jvālāmālinyoktamidaṃ prama deva graha yantraṃ / puṣyārkve śubhataṃtrairvvilikhya bhūrje pade cāpi // 45 // vaśya havan / śikhi maddevī hṛdayo'pahṛdaya mantreṇa pūjitaṃ satataṃ / japitaṃ hutaṃ ca sakalaṃ strīnṛparipubhūtavaśyakaraṃ // 46 // madhuratrayeṇa gugguladaśāṃgapaṃcāṃgadhūpamiśreṇa / juhuyātsahasradaśakaṃ vaśaṃkarotīndramapi kathānyeṣu // 47 // iti śrī helācārya praṇīta arthaṃ meṃ śrīmān indranandi muni viracit granthameṃ jvālāmālinī kalpakī kāvya sāhitya tīrthācārya prācya vidyāvaridhi śrī candraśekhar śāstrī kṛt bhāṣāṭīkāmeṃ "vaśya yantra adhikāra" nāmak ṣaṣṭa pariccheda sampat huā // 6 // \section{saptamaḥ paricchedaḥ} sarvavaśīkaraṇatilaka śarapuṃkhī sahadevī tulasī kastūrikā ca karpūraṃ / gaurocanā gajamado manaḥśilā damanakaś caiva // 1 // jātiśamīpuṣpayugaṃ harikāntā ceti divyataṃtramidaṃ / samabhāgena grahītaṃ tilakaṃ kuru bhuvanavaśya karaṃ // 2 // lokavaśīkaraṇatilaka aur aṃjana elālavaṃgamalayajatagarotyalakuṣṭakuṃkumośīraḥ / gaurocanādikeśaramanaśilā rājikākuṭajaṃ // 3 // hikvā tulasī padmakamiti samabhāgaṃ muṣāramalilena / puṣpe candrābhyudaye mukanyakāpeṣayetsarvaṃ // 4 // tilakaṃ kuryādamunā vidadhātvathavāṃjanaṃtathānyonyaṃ / tilakastribhuvanatilako gajamadakunaṭiśamīpuṣpaiḥ // 5 // sarva vaśīkaraṇa tilaka narakandapatrakanyāhimapadmotpalasukeśaraṃ kuṣṭaṃ / harikāntāmalayaruhaṃ vikṛtistilako jagadvaśakṛt // 6 // sarva vaśīkaraṇa tilaka kanakasahajātapuṣpairmalanajanṛpalocanāmṛgamadaiśca / samabhāgena grahītaistilakaṃ trailokyajanavaśakṛt // 7 // mukha sugandhi kara tilaka pāvakavarjitalakṣmī sahadebī kṛṣṇa mallikā tulasī / (corr. varñjia to varjita) harikāṃtā narakaṃdeśvari śītośirapikkāśca // 8 // jātiśamīkusumayugaṃ damanaka guarocanāpamārgaśca / kāśmīrakāryakamṛgamada dhatūrakamarugapatrāṇi // 9 // śara puṅkha kanaiti ca samabhāgagrahītadivya śubha taṃtraiḥ / puṣpārkve saṃyuktairmukha vāso bhave tilakaḥ // 10 // sarva vaśīkaraṇa aṃjana loharajaḥ śarapuṅghī sahadevī mohinī mayūraśikhā / kāśmīrakuṣṭamalayajakarppūraśamīprasūnaṃ ca // 11 // rājāvartabhrāmakadivasakarāvartamadajaṭāmāṃsi / nṛpapūlikeśacaṃdana bālāgirikarṇikā śvetā // 12 // śrotoṃjana nīlāṃjana sauvīrāṃjana rasāṃjanānyapi ca / padmāhi siṃha keśara śārdūla nakhaṃ ca vikṛtaśca // 13 // gaurocanā'śva vaṃdana harikāntā bhṛṅga tuttha mityeṣāṃ / cūrṇa malaktaka paṭale vikīryya pariveṣṭya kurvarti // 14 // sūtreṇa pañcavarṇena parivṛtāṃ bhāvayet tarukṣīrai / kāruka kuca bhava payasā punarapitāṃ bhāvayetsamyak // 15 // vartyātayā pradīpaṃ vibodhya kapilāghṛtena siddhasthāne / dhatūrabhaṃga mardita nayakharppakeṃjanaṃ driyate // 16 // (corr. nava to naya) oṃ hariṇī hariṇī svāhā mantraṃ paṭhatāṃjanaṃ dāryyaṃ / prapaṭhaṃ stameva mantra karotu nayanāṃjanaṃ vāpi // 17 // sakala jagadekaraṃjanamaṃjanamidamātanoti subhagastvaṃ / strīpuruṣarājavaśyaṃ karoti nayane dvayaṃ bhaktaṃ // 18 // sukhadāyaka aṃjana bhrāmakahimanīlāṃjanabālālakṣmīsumohinībhaktāḥ / vyāghranakhī harikāṃtāvarakaṃde rocanāyuktaṃ // 19 // kekikhetyeteṣāmalaktapaṭale vilikhya saṃcūrṇaṃ / (corr. kekikhetya to kekhiśikhetya) prāgukta vidhisametaṃ janaraṃjanamanaraṃjanaṃ tadidaṃ // 20 // sarvasukhadāyaka aṃjana harikāntā kekiśikhā śarapuṃkhī pūtikeśasahadevyaḥ / himamadarājāvartaṃ vikṛtiḥ kanyāpuruṣakaṃdaḥ // 21 // purupadmakeśaraṃ pāmohinītisamabhāgataḥ kṛtaṃ / cūrṇaṃ prāgvidhiyutamaṃjalamidamakhilajagadraṃjanaṃ tatthaṃ // 22 // sukhadāyaka aṃjanaṃ śārdūlanakhibhrāmakanīlāṃjanamohinasukarppūraṃ / gaurocanāyutaṃ vidhivadaṃ janaṃ lokaraṃjanakṛt // 23 // sarva vaśikaraṇa añjana kāśmīrakuṣṭamalayajakamalotpalakeśaraṃ ca sahadevī / bhrāmakanyānṛpaharikāṃtāvikṛtirmmayūraśikhā // 24 // karppūrarocanamohinīnīlāṃjanakuṃkumaṃ ca sambhāgaṃ / pūrvavidhiyuktamaṃjanamidamakhilajagadvaśīkaraṇaṃ // 25 // vaśya prayoga (1) eraṃḍakabhaktakarasena divasatrayeṇa pṛthakkṛṣṇatilāḥ / bhāvyāḥ śunīpayonijamūtreṇānaṃgajayabāṇāḥ // 26 // vaśya namaka raktakaṇavīravīkṛtidvijadaṃdī vāruṇī bhujaṃgākṣī / lañjarikāgovaṃdinye tadvaṭikāḥ prakṛtya bahūḥ // 27 // vaṭikābhiḥ saha lavaṇaṃ prakṣipya subhājane svamūtreṇa / paribhāvya pacetpaścāllavaṇamidaṃ bhuvana vaśakārī // 28 // (corr. ṣari to pari) vaśya tela (1) pañcadaśā nava catuḥ ṣaḍ bhāgān vikṛtinamaka mohanikā / (corr. nabhakta to namaka) lañjarikāṇāṃ jñātvāmāvasyāyāṃ śanairvvāre // 29 // (corr. ābhāvasya to āmāvasya) saṃpiṣyājāpayasā kalkārddhamajāpayoyutaṃ kvathayet / arddhāvarte kvāthe dvitīyabhāgaṃ kṣipetatra // 30 // madhuno dviguṇaṃ tailaṃ kvāthasamaṃ miśritaṃ pacedvidhinā / vanitāmadanābhyaṃganatailamidaṃ trijagatīvaśa kṛta // 31 // vaśya tela (2) svaṃmeva mṛtāhi sukhe kramuka phalānāṃ dalāni nikṣipya / tanmadhyagomayaliptaṃ saṃsthāpyaikāṃtaśubhadeśe // 32 // (corr. tanmadgo with tanmadhyago) tānyādāya dinai stribhirathakanaka suphalaghaṭe samāsthāpya / girikarṇikeṃdravāruṇyanalahalinyāṃganācūrṇaiḥ // 33 // maṃdāraśunikṣīraiḥ svamūtrasahitairvibhāvayetbahuśaḥ / kulikodaye śanaiścavārekanakeṃdhano syāgnau // 34 // guñjā sugandhikā kanakabījacūrṇāhikṛtitilatailaiḥ / raddhūpitāni bhājanavivareṇānaṃgaśastrāṇi // 35 // {corrupt cd} vaśya tela (3) gobaṃdhinīṃdravāruṇyavanīdarakarṇikā sugandhinikā / kharakarṇītyeteṣāṃ cūrṇaiḥ sahapūgaśakalāni // 36 // unmatakabhāṃḍagatā nyātmasumūtreṇa rakta karavīra— dragharāsambhīśunīkucapayasā bhāvyāni tāni pṛthak // 37 // unmatabījaguñjāsugandhikāsarpakṛtittilatailaiḥ / kanakendha nāgni saddha pitāni kusumāstra śāstrāṇi // 38 // vaśya prayoga (2) kanyedravāruṇināgasarpapātālagaruḍarudrajaṭā— cūrṇayutaiḥ kramukaphalānyātmamalairvipulakanakaphale // 39 // saṃbhāvya śunidugdhaplutāni saddhūpitāni punaḥ / jaitrāstrāṇi manojasyetyuktaṃ gāṃgapati guruṇā // 40 // kāmabāṇa cūrṇa rudrajaṭā sitaguñjā lañjarikāḥ saṃnidhāya sarpāsye / divasai stribhirādāya pracūrṇaṃkṣipayetsvamalaiḥ // 41 // gomaya lipte hari nikaṃde paribhāvya pācayedvidhinā / cūrṇamidaṃ sakalajagadvaśyakaraṃ kāmabāṇākhyaṃ // 42 // daśarārika cūrṇa kanakendravāruṇīkhara karṇikātrisaṃdhyānāṃ / visphoṭanalajjarikādvijadaṃḍīnāṃ vahirvvaṭikā // 43 // bhāṃḍe nidhāya tasmin pṛthak2 marīcalavaṇasarṣapa śuṃṭhī / dhānyājamodacūrṇakaharitakakramukapippalyaḥ // 44 // bhāvyāḥ svamalaiḥ samyak taddhūpaiddhūpitāḥ pṛthak pṛthagiti ca / daśarāri kābhi dhānāḥ sakalajagadvaśyakāriṇyaḥ // 45 // yoniśodhoka lepa dviradamadakuṣṭamṛgamadakarppūronmatapippalī kāmaṃ / rudrajaṭāmadhusaiṃdhavanāgaramustāsuyaṣṭīkaṃ // 46 // sūraṇaṭaṃkaṇapippaliśarapuṃkhīmātuliṃgacaṇakogha / mahakāmlasametaṃ bhaganirjjarakāraṇaṃ liptaṃ // 47 // karppūrailāmākṣikalajjarikāyuktapippalīkāmaṃ / bhaganirjjaraṃ prakuryāt kuruṃṭikākṣīrasaṃyuktaṃ // 48 // santānadāyaka auṣadhi śipaphaṇīphalacavyacitrakamahīkuśmāṃḍiniḥparṇikāḥ / brahyīdurddurapūvvikā mitabarāhākākhalyanvitā // pāṭhā lakṣmaṇiketyamūnyasitagodugdhena piṣṭāpicet / vaṃdhyā puṣpavatī svabhartṛsasahitā putraṃ labheta dhruvaṃ // 49 // pītvāmṛtauṣadhamidaṃ divasacatuṣṭayamubhāvapi sthitvā / nirvvatyaikoddeśe bhujeyātāṃ madhuramannaṃ // 50 // snātvā caturthadivase svabharṭsaṃkalpamāpyaniśivanatāni / putrī putraṃ labhate vāmetarapārśva saṃsuptā // 51 // iti śrī helācārya praṇīta arthaṃ meṃ śrīmān indranandi muni viracit granthameṃ jvālāmālinī kalpakī kāvya sāhitya tīrthācārya prācya vidyāvaridhi śrī candraśekhar śāstrī kṛt bhāṣāṭīkāmeṃ "vaśya adhikāra" nāmak sapta pariccheda sampat huā // 7 // \section{aṣṭamaḥ paricchedaḥ} vasudhārā snānake sthānakī vidhi īśānāśābhimukhābupātasaṃyuktaramyaśucideśe / (mukhābu corr. to mukhāṃbu) sammārjjite kapilāgomayadadhidugdhaghṛtamūtraiḥ // 1 // nāmakalā purṇendusametaṃ madhye vilikhya tasya vahiḥ / kokanadakumudakuvalayaraktotpalajalajakusumayutaṃ // 2 // cakrāhubalabalākāsārasakalahaṃsamithunasaṃyuktaṃ / karkkaṭakakūrmadudduraūṣamakaratarataraṃgayutaṃ // 3 // cūrṇena pañcavarṇena parivilikhed vipulapadminikhaṇḍaṃ / tadbahir api caturasramaṇḍalam ālikhya vidhinaiva // 4 // koṇeṣu satyamalayajakuṃkumakusumārcitān dhavalavarṇān / sahiraṇyān pūrṇaghaṭān vidhāya varabījapūramukhān // 5 // tadupari vidhāya satpuruṣamaṇḍapaṃ tasya madhyadeśe tu / cakrīkṛtarandhranavakaṃ vilambamānaṃ ghaṭaṃ baddhā // 6 // mṛtyuñjayākhyayantraṃ nāmasametaṃ vilikhyaṃ bhūrjadale / sikthakaveṣṭitam etat sahiraṇyaṃ nikṣipet kumbhe // 7 // mṛtsadevīsaumyākṣīratarutvaksuvarṇaharikāntā— pakkośīraharidrādūrvākāśmīrakusumāni // 8 // malyaruhāgurucandanam ity etāny ambunā samāpiṣya / pañcadaśabhiś ca mantraiḥ pratyekaṃ mantrayet kramaśaḥ // 9 // ekaikonodvartanakena samudvartya devadataṃ taṃ / bhūmyapatitais malais taiḥ putalikāṃ kārayed ekāṃ // 10 // pravarāṣṭadiśāpālakaputalikāḥ svavarṇsaṃyuktāḥ / lakṣaṇayuktadivyāś ca kārayet siddhamṛttikayā // 11 // siddha miṭṭikī paribhāṣā rājadvāracatuḥpathakulālakaruvāmalūrasaridubhaya tataḥ dviradaradavṛṣabhaśṛṅgakṣetragatā mṛttikā siddhā // 12 // asitaṃ pītaṃ lohitam asitaṃ haritaṃ śaśiprabhaṃ kṛṣṇaṃ / bahuvarṇaṃ sitavarṇaṃ carukaṃ gandhādibhir yuktaṃ // 13 // navapaṭalikāsu dattvā prathamāyāṃ sthāpayen malapratimāṃ / śeṣāsv indrādīnāṃ pratimān saṃsthāpayet kramaśaḥ // 14 // bahir apy eke deśe maṇḍalam anvad vilikhya ca prāgvat / tatroṣṇavāriṇā snāpayet purā devadattaṃ taṃ // 15 // sādhāraṇa pūjan vinayaṃ jvālāmālinyupetam atha hūṃyugaṃ tataḥ sarvān / apamṛtyūn dvighātaṃ saṃ vaṃ maṃ devadattam atha rakṣayugaṃ // 16 // śāntiṃ kuru kuru sadvaruṇāṃ devate nijabaliṃ ca gṛhṇayugaṃ / svāhā mantraṃ prapaṭhan nivardhayet samalacarukeṇa // 17 // "Oṃ jvālāmālini huṃ 2 sarvāya mṛtyūn ghātaya 2 saṃ vaṃ maṃ devadattaṃ rakṣa 2 śāntiṃ kuru kuru sadvaruṇadevate nijabaliṃ gṛhṇa 2 svāhā // 17 // evaṃ nivardhayitvā carukaṃ mantreṇa nikṣipen nadyāṃ / digpālaka carukair api nivarddhayet svena mantreṇa // 18 oṃ kūṭapiṇḍaśikhinī saṃ vaṃ maṃ haṃ ca devadattasya / śāntiṃ tuṣṭiṃ puṣṭiṃ kuruyugaṃ rakṣayugalaṃ ca // 19 // digdevate baligrahaṇamantraśārāvahomāntaṃ / (sarāba corr. śarāba) evaṃ nivardhya vidhinā baliṃ kṣipet svaditi jalamadhye // 20 // oṃ kṣmlvyrūṃ jvālāmālini saṃ vaṃ maṃ haṃ devadattasya śāntiṃ tuṣṭiṃ puṣṭiṃ kuru 2 rakṣa 2 digdevate baliṃ gṛhṇa 2 svāhā / ityaṣṭa digpālaka vivardhana mantra--oṃ kṣmlvyrūṃ jvālāmālini saṃ vaṃ maṃ haṃ devadattasya śāntiṃ tuṣṭiṃ puṣṭiṃ kuru 2 rakṣa 2 digdevate baliṃ gṛhṇa 2 svāhā / divyāmbarabhūṣākusumamalayajādiṃ kṛtotamaśarīraḥ / (corr malajālaṃ to malayajādiṃ) utthāpya tatpradeśādvrajatu grahapādukorūḍaḥ // 21 // kusumākṣatāñjalipuṭolalāṭahastaḥ pradakṣiṇīkṛtyaḥ / tanmaṇḍalaṃ tatosāvabhimukham upaviśya tanmadhye // 22 // vasudhārā mantra "oṃ vasudhāradevate jvālāmāliniṃ jala 2 vijala vijala sujala 2 hema 2 śītala 2 devi koṭibhānu candrāṃśu kuru 2 hūṃ tribhuvanasaṃkṣobhiṇi kṣā kṣīṃ kṣūṃ kṣauṃ kṣaḥ devi tvaṃ ātmaparivāra devatā sahite devadattasya tuṣṭiṃ puṣṭiṃ śīghra vara dehi 2 saddharmmaśrībalāyurārogyaiśvaryābhivṛddhi kuru 2 sarvopadravamahābhayaṃ nāśaya 2 sarvāpa mṛtyūn ghātaya 2 śīghraṃ rakṣa 2 nava grahā ekādaśasthā sarve phaladā bhavantu hrāṃ hrīṃ hrūṃ hrauṃ hraḥ svāhā sarva vaśyaṃ kuru 2 krauṃ krauṃ vaṃ maṃ haṃ saṃ taṃ svāhā /" vasudhāramantram idaṃ prapaḍaṃs tīrthodakaṃ ca gaumūtraṃ / gavyāni pañcatakraṃ dadhi trimadhuraṃ tathā kṣīraṃ // 23 // varapañcapallavodakam api ca prakṣipya lambamānaghaṭe / saṃsthāpyādhastaṃ taṃ paścād gandhodakaṃ dadyāt // 24 // piṣṭamayāni navagraharūpāṇi svarṇavarṇayuktāni / (piṣṭamamayānit corr. piṣṭamayāni) tāny ātmavacanacarukasyopari saṃsthāpayet prāgvat // 25 // raktau bhāskarabhaumau pītau budhasuraguruśaśāṅkaśukrau / (śuktau corr. śukrau) śvetau ca śanaiścararāhuketavaḥ kṛṣṇavarṇāḥ syuḥ // 26 // (śaniścara corr. śanaiścara) suabhitaramalayajākṣatakusumojjvaladīpadhūpasaṃyuktaiḥ / carukair nivedayet taiḥ krameṇa taṃ tv etan mantreṇa // 27 // (tvetamantra corr. tvetanmantra) navagraha mantra 'oṃ jvālāmālini sarvābharaṇabhūṣite glauṃ 2 haklauṃ 2 klīṃ 2 la 2 la 2 sarvamṛtyūn hana 2 trāsaya trāsaya hūṃ hūṃ kṣūṃ 2 haṃsaḥ phaṭ ghe 2 sarva rogān daha 2 hana 2 śīghraṃ devadattaṃ rakṣa 2 navagraha devate baliṃ gṛhṇa 2 ghe 2 svāhā' evaṃ nivardhayitvā taṃ carukaṃ nikṣipen nadīmadhye / snānodbhavamaṇḍalakambareṇasahitena mantreṇa // 28 // snānāntaram atha vastrālaṃkāraratnakalaśādyaṃ / nānyasya tat pradeyaṃ svayaṃ grahītavyam ātmayogyam iti // 29 // paridātum alaṃkartuṃ dattvāmbara bhūṣitāmbarabhūṣaṇādi tasyānyat / paścād anyatra śucau deśe saṃmārjjite catuṣkayute // 30 // (paśvād corr. paścād) badhrātu tataḥ paścāt grīvāyām asya devadattasya / rogāya mṛtyuharti vidyāṃ mṛtyuñjayāṃ sadyaḥ // 31 // dhautisitavastrapihite paṭṭakapīte nivedya vidhinaiva / atisurabhipuṣpavṛṣṭi snānena snāpayen mantrī // 32 // (puppa corr. puṣpa) mukhya snāna 'oṃ kroṃ jvālāmālini hrīṃ klīṃ llūṃ drāṃ drīṃ hrāṃ ām kroṃ kṣīṃ devadattaṃ sugandhapuṣpasnānena sarvaśāntīṃ kuru 2 vaṣaṭ puṣpavṛṣṭi snānaṃ mantraḥ' evaṃ vidhinā snātasya devadattasya śikhimatī devī / (snātasya corr. snāpasays) śrīsaurabhyārogyaṃ tuṣṭiṃ puṣṭiṃ dadāti sadā // 33 // āyur vardhayati grahapīḍām apaharati hanti śatrubhaya / nāśayati vighnakoṭiṃ praśamayati ca bahuvidhān rogān // 34 // etaj jvālāmālinoktaṃ sarvāpamṛtyunāśakaṃ / vasudhārākhyaṃ snānaṃ karotu śāntividhiniyuktaṃ // 35 // iti śrī helācārya praṇīta arthaṃ meṃ śrīmān indranandi muni viracit granthameṃ jvālāmālinī kalpakī kāvya sāhitya tīrthācārya prācya vidyāvaridhi śrī candraśekhar śāstrī kṛt bhāṣāṭīkāmeṃ "vasudhārā snānavidhi" nāmak aṣṭama pariccheda sampat huā // 8 // \section{navamaḥ paricchedaḥ} nīrājanavidhiḥ parimaditena piṣṭena kārayet sarvavarṇayuktāni / pravarāṣṭamātṛkānāṃ mukhāny alaṃkārasahitāni // 1 // bahubhakṣacarukamalayajakusumākṣatadīpadhūpasahitena / ekaikena mukhena tu nivarayet pratidinaṃ vidhinā // 2 // kūṭa ūkāntabhāntaṭhakārāmbudhi sāntapiṇḍasaṃbhūtaiḥ / mantrair nivadhayen mātṛke balaṃ gṛhaṇa gṛhaṇa homānte // 3 // ekaikam api nivardhanam anekadoṣāpahāri bhavati nṛṇāṃ / evaṃ nivardhayitvā jalamadhye taṃ baliṃ dadyāt // 4 // kālī ca mahākālī mālinī kānyā tathaiva kaṅkālī / (lānyā corr. kānyā) satkālarākṣasī varajaṅghe śrījvālinī taiva // 5 // (taiba corr. taiva {corr. due to initial confusion}) vikarālī vaitālīty etāsāṃ divyadevatānāṃ tu / kṛtvā mukhāni lakṣaṇayutāni satsiddhamṛttikayā // 6 // tīkṣṇanakhadaṃṣṭrāgrāṇi vṛtanayanāni lulitāni jihvāni / kusumākṣatamalayajadīpadhūpabahubhakṣayuktāni // 7 // ekaikena mukhena pratidivasaṃ kārayen nivardhanakaṃ / prārabhya caturdaśyāṃ navadivasaṃ saptamī yāvat // 8 // vṛddhikaramaśubhanāśaṃ kṛtvā nīrājanaṃ śucir mantrī / śata 2 mukharipumantreṇa tu jalamadhye taṃ baliṃ dadyāt // 9 // vīreśvarāśabaṭukaḥ pañcaśirāvighnanayakaś ca mahā / kālaś cety eṣaṃ mukhāni piṣṭena kāryāṇi // 10 // ugrāṇi locana trayayutāni mūrdhastha dīptadīpāni / bahubhakṣakusumamalayajasugandhadhūpaś ca sahitāni // 11 // tenaikena nivarddhayen mukhendravairimantreṇa / graharogamāripīḍām apaharati balir jale kṣiptaḥ // 12 // dadhighṛtamiśreṇa sumarditena śālyodanena tat kṛtvā / durddanaradanadaṃṣṭraṃ susiddhavāgīśvarī rūpaṃ // 13 // prajvalitasiddhavartimūrdhani dīpaṃ samujjvalaṃ dadyāt / (samujalvaṃ corr. asamujvalaṃ) jihvāṣṭakam akṣaṇām apy aṣṭaśataṃ kārayec cānyat // 14 // (jihla corr. jihva) kṛśaroṣadyotanagandhakusumabalim akṣadhūpasahitena / (kṛśa rośa dyotana corr. kṛśaroṣadyotana) rūpeṇa tena kuryān nivardhanaṃ niśi samastadoṣaharaṃ // 15 // tīkṣṇonnatasitadaṃṣṭraṃ vilulitajivhatrinetrabhayanāśaṃ / (mayana corr bhayana) piṣṭena kārayed vikarālaṃ vāgīśvarīrūpaṃ // 16 // rūpeṇa tena bahubhakṣacaruvaradīpadhūpasaṃhitena / kuryān nivardhanaṃ sakaladoṣahṛtaṃ khaḍgamantreṇa // 17 // (khaḍaga corr. khaḍga) yoginikā divyamahāyoginikā siddhamantreṇa yoginī caiva / anyujaneśvarīpretāvāsiny atha śākinī devī // 18 // rūpaṇy āsāṃ piṣṭena kārayed bhakṣasahitabalicarukāṇi / jihvāṣṭakam aṣṭaśataṃ netrāṇāṃ kārayet prāgavat // 19 // ghaṇṭā patikikā mālyadīpayuktamantreṇa / rūpeṇaikaikena pratidivasaṃ kuru nivardhakaṃ // 20 // puruṣātītāyur varṣa saṃkhyayā taṇḍulāñjalinādāya / tatpṛṣṭena kuryād graharūpaṃ lakṣaṇasametaṃ // 21 // (paṣṭena corr. pṛṣṭena) tadrupaṃ bahubalibhakṣagandha samnālyadīpadhūpayutaṃ / agne nidhāya tasyā turasya navapaṭalikā tasthaṃ // 22 // khaḍgarāvaṇavidyām uccair uccārayan mantrī / puṣpair nivardhya pūrvaṃ sa taṇḍulair gṛhamukhaṃ hanyāt // 23 // rūpeṇa tena paścān nivardhya vidhinā jalasya madhye tu / dadyād baliniśāyāṃ samastadoṣān haraty āśu // 24 // yah jvālāmālinīdevīkī kahī huī is prakārakī "nīrājanavidhi" graha bhūta śākinī aur apamṛtyuke bhayako śīghra hī dur karatī hai // 25 // {In Hindi} iti śrī helācārya praṇīta arthaṃ meṃ śrīmān indranandi muni viracit granthameṃ jvālāmālinī kalpakī kāvya sāhitya tīrthācārya prācya vidyāvaridhi śrī candraśekhar śāstrī kṛt bhāṣāṭīkāmeṃ "nīrājana vidhi" nāmak nava pariccheda sampat huā // 9 // \section{daśamaḥ paricchedaḥ} īśānadigabhimukhajalanipātayutaśūnyajinagṛhoddeśe / apatitagomayagomūtravihitasammārjite ramye // 1 // cūrṇena pañcavarṇena samānahastāyataṃ catuṣkoṇaṃ / rekhātrayeṇa vidhinā satyākhyaṃ maṇḍalaṃ vilikhet // 2 // tasya bahir vārinadībhrāntāvartorbhijalacarākīrṇāṃ / paścimadiśajalamadhye rūpaṃ vaṛṇasya likhitavyaṃ // 3 // malayajakusumākṣatārcitān sitān bījapūrapihitamukhān / (kusubhā corr. kusumā; ākṣatacarccitān corr. ākṣatārccitān) pūrṇaghaṭān sahiranyān tatkoṇacatuṣṭaye dadyāt // 4 // sauvarṇaṃ raupyaṃ vā padayugalaṃ kārayen nuter devyāḥ abhiṣicya pañcagavyaiḥ dadhighṛtasatkṣīragandhajalaiḥ // 5 // maṇḍaladakṣiṇadeśe padayugalaṃ pūjitaṃ nidhāya tayo / (hakṣiṇa corr. dakṣiṇa; nivāya corr. nidhāya) nairṛtyādiṣu dikṣv asyānvayacaraṇadvayāni likhet // 6 // arhatpadakamalayugaṃ maṇḍalamadhye vilikhya cūrṇena / koṇeṣu siddhasūryupadeśakamunipadayugāni likhet // 7 // (apadeśaka corr. upadeśaka) gandhākṣatakusumasudīpadhūpacarukaiḥ samarcayet sarvaṃ / tadupari vicitrapuṣpair manoharaṃ maṇḍapaṃ racayet // 8 // satyaṃ maṇḍalam evaṃ vilikhya paścāt sagandhakusumādyaiḥ / kaṅkaṇakarṇābharaṇāmbarādikair arcayed guroś caraṇau // 9 // maṇikanakarajatasūtraiḥ pustakamāveṣṭhya divyavastraiś ca / śikhidevī padayugale nidhāya gandhādipiś ca jayet // 10 // kusumākṣatāṃjali puṭaṃ lalāṭahastaṃ kṛtapradakṣiṇakaṃ / maṇḍalamadhyaniveṣṭaṃ ghaṭodakaiḥ snāpayec chiṣyaṃ // 11 snānāmbarabhūṣādikam ucitaṃ nānyasya tadguror ucitaṃ / paridhātum asya paścād anyadvastrādikaṃ deyaṃ // 12 // devīmunigurucaraṇapraṇatāyasudharmabhaktiyuktāya / dhṛtapustakāya tasmai vidyādinā deya // 13 // parasamayāya na deyā tvayā pradeśāsvasamayabhaktāya / guruvinayayutāya sadārdracetase dhārmikanarāya // 14 // ṛṣigaustrīhatyādiṣu yat tat pāpaṃ bhaviṣyati tavāpi / yadi dāsyasi parasamayāyety uktavātaḥ pradātavyā // 15 // kṣitijalapavanahutāśanayajamānākāśa soma sūryādīn / grahatārāgaṇasahitān sākṣīkṛtvā sphuṭaṃ dadyāt // 16 // tvāṃ māṃ śikhanaddevīṃ helācāryaṃ ca lokapālāṃś ca / sākṣīkṛtya mayeyaṃ tubhyaṃ detteti khalu vācyaṃ // 17 // (thubhthaṃ corr. tubhyaṃ) sādhanavidhinā deyā vidhinā śiṣyeṇa sādhanavidhinā deyā / (sādhanādhinā corr. sādhanavidhinā) vidhināgṛhītavidyā śiṣyo 'sau siddhavidyaḥ syāt // 18 // (śiṃṣyo corr. śiṣyo) kavikaraṇasamayamukhye jinapatimārgovitakriyāpūrṇaḥ / vratasamitiguptigupto helācāryomunir jayati // 19 // (helācāryoṃ corr. helācāryo) evaṃ kṣitijaladhiśaśāṅkāmbaratārākulācalās tāvat / helācāryoktārthe stheyāc chrījvālinīkalpe // 20 // iti śrī helācārya praṇīta arthaṃ meṃ śrīmān indranandi muni viracit granthameṃ jvālāmālinī kalpakī kāvya sāhitya tīrthācārya prācya vidyāvaridhi śrī candraśekhar śāstrī kṛt bhāṣāṭīkāmeṃ "sādhana vidhi" nāmak daśama pariccheda sampat huā // 10 //